SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ संक्रमकरणे संक्रमः। प्रदेश सुरभवाच्च्युतः सन् सम्यग्दृष्टिः सुरगतिप्रायोग्यं बध्नन्नावलिकामात्रमतिक्रम्योत्कृष्टं प्रदेशसंक्रमं करोति ।। ८९॥ कर्मप्रकृतिः।6पूरित्तु पुव्वकोडीपुहत्त संछोभगस्स निरयदुगं। देवगईनवगस्स य सगबंधतालिगं गंतुं ॥९॥ ॥१२२॥ (चू०)–'परित्तु'-भरिय, संकिलेसेण पुवकोडिपुहत्तं पूरेत्तु 'पुवकोडीपुहुत्तं'-सत्तपुव्वकोडीतो, 'संछोभ गस्स'-खवणाए चरिमसंछोभणं करेन्तस्स, 'णिरयदुर्गति-णिरयगतिनिरयाणुपुवीणं उक्कोसो पदेससंकमो भवति । [कहं ? भण्णइ-कम्मभूमि मोत्तणं अण्णहिं एतेहिं बन्धो णत्थि । ग्ववेतस्स] 'देवगतिणवगस्स च' देवगति | देवाणुपुवी वेउब्वियसत्तगं एयं देवगतिणवगं भण्णति तं देवगतिणवगं पुवकोडिपुहत्तं पूरेत्तु सेढीपडिवण्णस्स | 'सगबंधंतालियं गंतु'-अप्पप्पणो बंधवोच्छेदातो आवलितं गंतृणं जसकित्तिम्मि च्छुत्तस्स उक्कोसपदेससंकमो भवति ॥१०॥ __ (मलय०)-'पूरित्तु' त्ति नरकद्विकम्-नरकगतिनरकानुपूर्वीलक्षणं पूर्वकोटीपृथक्त्वं यावत्पूरयित्वा, सप्तसु पूर्वकोट्यायुप्केषु तिर्यग्भ वेषु भूयो भूयो बद्ध्वेत्यर्थः, ततोऽष्टमभवे मनुष्यो भूत्वा क्षपकश्रेणिं प्रतिपन्नोऽन्यत्र तन्नरकद्विकं संक्रमयन् चरमसंछोमे सर्वसंक्र4 मेण तस्योत्कृष्ट प्रदेशसंक्रमं करोति । तथा देवगतिनवकं देवगतिदेवानुपूर्वीविक्रियसप्तकलक्षणं यदा पूर्वकोटिपृथक्त्वं यावदापूर्याष्टम | भवे क्षपकश्रेणि प्रतिपन्नः सन् स्वकबन्धान्तात्-स्वबन्धव्यवच्छेदादनन्तरमावलिकामानं कालमतिक्रम्य यशःकीतौ प्रक्षिपति तदा (तस्योत्कृष्ट प्रदेशसंक्रमो भवति । तदानीं हि प्रकृत्यन्तरदलिकानामपि गुणसंक्रमेण लब्धानां संक्रमावलिकातिक्रान्तत्वेन संक्रमः प्राप्यत इति कृत्वा ॥९॥ ॥१२२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy