SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ 23320 न्तानुबन्धिनां पश्चात्कृतसम्यक्त्वो मिथ्यादृष्टिः संक्रमयतीति ॥ ५८ ॥ ( उ० ) - चतुर्णामप्यायुषां जघन्यां स्थितिं बद्ध्वा बन्धावलिकायाः परतो यावदस्ति संक्रमः समयाधिकावलिकाशेषसर्वस्वकालपर्यन्तं तावजघन्यानुभागसंक्रमः प्राप्यते । जघन्यस्थितिबन्धनियतो जघन्यानुभागबन्ध इति जघन्यस्थितिग्रहणम् । तथा नरकद्विकमनुजद्विकदेवद्विकवैक्रिय सप्तकाहारकसप्तको चैर्गोत्र लक्षणानामेकविंशत्युद्वलनप्रकृतीनां तीर्थकरस्य संयोजनाकषायाणां च जघन्यमनुभागं बद्ध्वा प्रथमावलिकां- बन्धावलिकालक्षणां गत्वाऽतिक्रम्य, बन्धावलिकायाः परत इत्यर्थः, जघन्यमनुभागं संक्रमयति । कः संक्रमयतीति चेद्, उच्यते - वैकियसप्तकदेव द्विकनरकद्विकानामसंज्ञिपञ्चन्द्रियः, मनुष्य द्विकोचैगत्रयोः सूक्ष्मनिगोदः, आहारकसप्तकस्याप्रमत्तः, तीर्थकरस्याविरतसम्यग्दृष्टिः, अनन्तानुबन्धिनां पश्चात्कृतसम्यक्त्वो मिथ्यादृष्टिः ॥ ५८ ॥ सेसाण सुहुम हयसंतकम्मिगों तस्स हेटुओ जाव । बंधइ तावं एगिंदिओ व णेगिंदिओ वा वि ।। ५९ ।। ( ० ) - भणियसेसाणं सुहाण (मसुहाणं) सत्ताणउतीए पगडीणं सुहुमो 'हयसंतकंमिगो'- जेण अणुभागसंतकंमं विणासितं सो हयसंतकम्मिगो 'तस्स हेट्ठतो जाव बन्धइ' ति । 'तस्स' - हयसत्तकम्मस्स अणुभागसंतकम्मस्स हेट्टतो अणुभागं जाव बंधति ताव एगिंदियाइतो सो चेव हतसंतकंमितो एगिंदियो बेतिंदियतातिअन्नसभवे वट्टमाणो जाव अण्णं ततो तिब्वयरं अणुभागं ण बंधइ ताव तमेव जहणणं अणुभागं संकामेति ॥ ५९ ॥ (मलय ० ) - 'सेसाण' त्ति - उक्तशेषाणां शुभानामशुभानां वा प्रकृतीनां सप्तनवतिसंख्यानां यः सूक्ष्मैकेन्द्रियो वायुकायिकोऽग्निकायिको वा हतसत्कर्मा, हतं विनाशितं प्रभूतमनुभागसत्कर्म येन स हतसत्कर्मा, स तस्य - आत्मसत्कस्यानुभागसत्कर्मणोऽधस्तात् - ततः स्तो ma AS R
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy