SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१४॥ (चू०)-'आऊण जहन्नहितिं बन्धिय जावत्थि संकमोताव । चतुण्डं आउगाणं जहन्नहितिं 'बन्धित' त्तिजहण्णयहितिं बंधओ जहणणं अणुभागं बंधति त्ति जहण्णहितिगहणं, ततो आवलियाए परतो 'जावत्थि संकमो संक्रमकरणे ताव'-त्ति आउगाणं जाव समताहिगा आवलिया ताव जहण्णो अणुभागसंकमो। 'उचलणतित्थसंजोयणा य अनुभाग टो संक्रमः | पढमालियं गंतु' ति-णिरतगतिमणुयगतिदेवगतिवेउब्वियसत्तगआहारगसत्तगणिरतमणुयदेवाणुपुव्वीतो उच्चागोयमिति एतासिं एकवीसाए उचलमाणीणं तित्थगरअणंताणुबंधीणं च एतासिं बन्धगो बंधित्तुमाढत्तो | सो बन्धावलियाए गताए जहन्नं अणुभागं संकामेति एक्कं समयं । को सामी? भण्णइ-वेउब्बेक्कारसगस्स असण्णिपंचिंदितो, मणुतदुगउच्चागोयाणं सुहमणिगोतो, आहारगसत्तगस्स अप्पमत्तो, तित्थकरस्स असंजयसम्मदिट्ठी, संजोयणाणं अण्णयरो सम्मत्तपच्छाकडो मिच्छदिट्ठी॥५८॥ (मलय०)-'आऊण' त्ति-चतुर्णामप्यायुषां जघन्यां स्थिति बद्ध्वा, जघन्यां हि स्थिति बनन् जघन्यमनुभागं बनातीति जघन्यस्थितिग्रहणम् । ततो जघन्यां स्थिति बद्ध्वा बन्धावलिकायाः परतस्तावजघन्यानुभागं संक्रमयति यावत्समयाधिकावलिका शेषा भवति, ततो जघन्यां स्थिति बद्धा यावदस्ति संक्रमस्तावजघन्यानुभागसंक्रमः प्राप्यते । तथा नरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्तकोच्चैर्गोत्रलक्षणानामेकविंशत्युद्वलनप्रकृतीनां तीर्थकरस्यानन्तानुबन्धिनां च जघन्यमनुभागं बद्ध्वा प्रथमावलिकां-बन्धावलिका-12 ॥९४॥ | लक्षणां गत्वाऽतिक्रम्य, बन्धावलिकायाः परत इत्यर्थः, जघन्यमनुभागं संक्रमयति । कः संक्रमयतीति चेद् , उच्यते-वैक्रियसप्तकदेवद्विकनरकद्विकानामसंज्ञिपञ्चेन्द्रियः, मनुजद्विकोचैर्गोत्रयोः सूक्ष्मनिगोदः, आहारकसप्तकस्याप्रमत्तः, तीर्थकरस्याविरतसम्यग्दृष्टिः, अन
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy