SearchBrowseAboutContactDonate
Page Preview
Page 1105
Loading...
Download File
Download File
Page Text
________________ उपशमना. करणम् चारित्रमोहोपशमना तन्मध्यगततृतीयकिट्टी विशेषहीनं, एवमनन्तरानन्तरानन्तगुणानुभागाधिकासु किट्टिषु विशेषहीनं तावदभिदध्यात् यावत्प्रथमसमयकृकर्मप्रकृतिः१६ तानां किट्टीनां मध्ये सर्वोत्कृष्टा किट्टिरिति । इयमेव रीतिः सर्वेष्वपि समयेषु प्रत्येकं किट्टिसमुदाये भावनीया ॥५०॥ ॥६३॥ अणुभागोणंतगुणो चाउम्मासाइ संखभागूणो । मोहे दिवसपुहत्तं किट्टीकरणाइसमयम्मि ॥५१॥ ___ (चू०)-'अणुभागोणंतगुणो'त्ति-पढमसमयकयाणं चेव किट्टीणं जा सव्वमन्दाणुभागा किट्टी सा सव्वत्थोवाणुभागा, ततो अणतराणंतगुणाणुभागा, ततिया अणंतगुणाणुभागा, एवंणेयवं जाव पढमसमयकयाणं तप्पातोग्गुक्कस्साणुभागा किट्टीति । एवं सेव गमो वितियसमयातिसु कयाणं किट्टीणं चरिमसमयकयपज्जत्ताणंपि । इयाणिं पढमसमयकयाणं बितियसमयकयाणं च किट्टीणं अप्पबहुगं भण्णति-जा पढमसमयकयाणं किट्टीणं | सव्वबहुपदेसा सा वितियसमयकयाणं सब्व बहुपदेसातो किट्टीतो असंखेजगुणहीणाए, एवं अणंतराणंतरेण णेयव्वं । जा पढमसमयकयाणं किट्टीणं सव्वमन्दाणुभागा किट्टी सा बितियसमयकयसव्वोक्कसाणुभागातो किट्टीतो अणंतगुणन्भहिगा। एवं अणंतराणंतरेण णेयव्वं ताव जाव किट्टीकरणद्धाते चरिमसमयकया किट्टित्ति । 'चाउम्मासाति संग्वभागूणो'त्ति-संजलणाणं चाउमासहितिबन्धातो आढत्तं संखेजतिभागेण ऊणो ठितिबंधो भवति, कहं ? भन्नइ-चाउम्मासातो आढत्तं ठितिबंधे पुन्ने संखेजति भागेण उसरित्तु बंधति ठिति। 'मोहे दिवसपुहत्तं किट्टीकरणाईसमयंमि'त्ति-एवं परिहायमाणो द्वितियन्धो मोहणिज्जस्स दिवसपुहुत्तं द्वितिबन्धो भवति किट्टीकरणस्स पढमसमयम्मि ॥५१॥ | ॥६३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy