________________
अनुभागोदीरणा
लिट्ठो उक्कोसाणुभागउदीरगो॥६॥ कर्मप्रकृतिः (मलय०)--'कक्खड' त्ति-कर्कशगुरुस्पर्शयोरादिवर्जानां च पश्चानां संहननानां स्त्रीपुरुषवेदयोराद्यन्तवर्जानां चतुर्णा संस्थानानां
तिर्यग्गतेश्च सर्वसंख्यया चतुर्दशप्रकृतीनां तिर्यक्संज्ञिपञ्चेन्द्रियोऽष्टवर्षायुरष्टमे वर्षे वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्त्रामी॥६३॥ ।।८२॥
(उ०)-कर्कशगुरुस्पर्शयोः संहननानामादिवर्जानां पञ्चानां स्त्रीपुरुषवेदयोः संस्थानानामाद्यन्तवर्जानां चतुर्णा तिर्यङ्नाम्नश्च तिर्यग्गतेः सर्वसंख्यया चतुर्दशप्रकृतीनां तिर्यसंज्ञिपञ्चेन्द्रियोऽष्टवर्षायुरष्टमे वर्षे वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी ॥६३॥ | मणुओरालियवजरिसहाण मणुओ तिपल्लपज्जत्तो। नियगठिई उक्कोसो पजत्तो आउगाणंपि॥६॥ । (चू०)-'मणूओरालियवज रिसभाण मणूओतिपल्लपज्जत्तो'त्ति । मणुयगतिओरालियसत्तगवज रिसभनारायसंघयणस्स य एतेसिं णवण्हं कम्माणं मणुओ तिपलिउवमठितीउ सव्वाहिं पजत्तीहिं पज्जत्तगो सव्यविसुद्धो उक्कोसाणुभागुदीरगो। 'णियगठिती उक्कस्सो पज्जत्तो आउगाणंपित्ति-अप्पप्पणो उक्कोसे ठितीए वट्टमाणो सव्वाहिं पजत्तीहिं पज्जत्तो तिण्हं आउगाणं सव्वविसुद्धोणिरयाउगस्स सव्वसंकिलिट्ठो उक्कोसाणुभागउदीरगो॥६४॥
(मलय०)-'मणु'त्ति-मनुष्यः पल्योपमत्रयायुःस्थितिकः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्धो मनुष्यगत्यौदारिकसप्तकवनशर्षभनाराचसंहननरूपाणां नवानां प्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथा सर्वोत्कृष्टस्वस्वस्थितौ वर्तमानः सर्वाभिः पर्याप्तिभिः | पर्याप्तस्त्रयाणामायुषां सर्वविशुद्धो, नारकायुषस्तु सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरको भवति ॥६॥
(उ०)-मनुष्यखिपल्यः पल्योपमत्रयप्रमाणायुष्कः पर्याप्तः सर्वाभिः पर्याप्तिभिः सर्वविशुद्धो मनुष्यगत्यौदारिकसप्तकवज्रर्षभनाराच
॥८२॥