SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ | संकिलिट्ठो एतेसिं णववहं कम्माणं उक्कोसाणुभागउदीरतो। 'असमत्ताए णरस्संते' त्ति-अपजत्तगणामाए मणुस्सो अपजत्तगो चरिमसमए वहमाणो सव्वसंकिलिट्टो उक्कोसाणुभागुदीरतो, सणिपंचिदियतिरियअपज्जत्तगातो मणुस्सो संकिलिद्वयरो लब्भतित्ति काउं ॥ ६२ ॥ (मलय०)—'गइ’त्ति । नैरयिक उत्कृष्टस्थितौ वर्तमानः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वोत्कृष्टसंक्लेशयुक्तो नरकगतिहुंड संस्थानो पघाताप्रशस्त विहायोगतिनीचैर्गोत्राणां 'दुहचउकस्स' ति-दुर्भगचतुष्कस्य दुर्भगदुः स्वरानादेयायशः कीर्तिरूपस्य सर्वसंख्यया नवानां प्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथाऽपर्याप्त कनाम्नो मनुष्योऽपर्याप्त चरमसमये वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानु भागोदीरणास्वामी । संज्ञितिर्यक्पञ्चेन्द्रियादपर्याप्तान्मनुष्योऽपर्याप्तोऽतिसंक्लिष्टतर इति मनुष्यग्रहणम् ||६२|| (उ०) — नैरयिक उत्कृष्टस्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वोत्कृष्टसंक्लेशयुक्तो नरकगतिहुण्ड संस्थानो पघाताप्रशस्तविहायोगतिनीचैर्गोत्राणां 'दुहचउककस्स' त्ति-दुर्भगचतुष्कस्य- दुर्भगदुःख रानादेयायशः कीर्तिरूपस्य सर्वसंरूपया नवानां प्रकृतीनामुत्कृष्टानुभागो दीरणास्वामी । तथाऽपर्याप्तकनाम्नो मनुष्योऽपर्याप्तथरमसमये वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी । अपर्याप्तकसंज्ञितिर्यपञ्चेन्द्रियादपर्याप्त मनुष्योऽतिसंक्लिष्ट इति मनुष्यग्रहणम् ||६२|| कक्खडगुरुसंघयणाथीपुमसंठाण तिरियनामाणं । पंचिदिओ तिरिक्खो अट्टमवासवासाओ ॥६३॥ (०) - कक्खडं गुरुगं आदिवज्जा पंचसंघयणा इत्थवेय पुरिसवेय आदिअंतवजा चत्तारि संठाणा तिरियगतिए य एतेसिं चोदसन्हं कम्माणं सष्णिपंचिदियतिरिक्खो अट्टवरिसाउ अट्टमे वरिसे वट्टमाणो सव्वसंकि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy