________________
कर्मप्रकृतिः
॥८१॥
अनुभागोदीरणा
(उ०)-देवो ज्येष्ठस्थितिकस्त्रयस्त्रिंशत्मागरोपमायुः समाप्तः-सर्वपर्याप्तिभिः पर्याप्तः सर्वविशुद्धः पञ्चन्द्रियजातित्रसबादरपर्यासातवेदनीयसुस्वरदेवगतिवक्रियसप्तकोवासरूपाणां पश्चदशप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी ॥६॥ सम्मत्तमीसगाणं से काले गहिहिइत्ति मिच्छत्तं । हासरइणं सहस्सारगस्स पज्जत्तदेवस्स ॥६१॥
(चू०)-सम्मत्तमीसगाणं से काले गहिहित्ती-बीतियसमए मिच्छत्तं जाहितित्ति सब्वसंकिलिट्ठो तंमि समए उक्कोसाणुभागउदीरगो। 'हासरतीणं सहस्सारगस्स पज्जत्तदेवस्स-हासरतीणं सहस्सारगो देवो सब्वाहि पज्जत्तीहिं पजत्तो उक्कोसाणुभागउदीरगो ॥६॥
(मलय०)-'सम्मत्त'ति । योऽनन्तरे समये मिथ्यात्वं गृहीष्यति तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्यग्मिथ्यात्वयोर्यथासंभवमदये सत्युत्कृष्टानुभागोदीरणा । तथा सहस्रारदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा ॥६॥
(उ०)--'से काले' त्ति-अनन्तरसमये यो मिथ्यात्वं ग्रहीष्यति तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्पअिध्यात्वयोर्यथासंभवमुइये सत्युत्कृष्टानुभागोदीरणा । तथा सहस्रारदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा ॥६१।। गइहुंडुवघायाणि?खगइनीयाण दुहचउक्कस्स । निरउक्कस्स समते असमत्ताए नरस्सन्ते ॥६२॥ (चू०)-णिरयगतिहुण्डसंठाणउवघायअपसत्यविहायगतिणीयागोय, 'दुहगचउक्कस्स'त्ति-दुभगदृस्सरअणाएजअजसाणं, 'निरउक्कस्स समत्तोत्ति-णेरइओ उक्कोसठितीए वट्टमाणो सवाहिं पजत्तिहिं पज्जत्ततो सव्व
॥८
॥