________________
sasa
संहननानां सर्वसंख्यया नवप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथा सर्वोत्कृष्टनिजस्थितौ वर्तमानः पर्याप्तः सर्वपर्याप्तिभिः सर्वविशुद्धस्त्रयाणामायुषां नरकायुषस्तु सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरको भवति ॥ ६४ ॥
हस्सट्ठिइ पज्जत्ता तन्नामा विगलजाइसुहुमाणं । थावर निगोयए गिंदियाणमवि बायरो नवरिं ॥ ६५ ॥
( ० ) - 'हस्सटिई पज्जत्ता तन्नामा विगलजातिसुहुमाणं' ति जहन्नठितीका पज्जत्तगा 'तं नाम' त्ति विगलिंदिया सुहुमा य तस्स तस्स नामस्स उक्कोसउदीरगा । किं भणियं होइ ? भन्नह - विगला सुहुमाय जहन्नटितीते वट्टमाणा सव्वाहिं पज्जत्तीहिं पंजत्तगा सव्वसंकिलिट्ठा बेलिंदिय-तेइंदिय- चउरिंदियनामाणं सुहमस्स य उक्कोसं अणुभागुदीरणं करेंति, हस्सठितीते वट्टमाणो संकिलिट्ठो लग्भतित्ति काउं । 'थावरनिगोयए गिंदियाणमवि वायरा नवरिं' - थावरनामाते 'निगोय'त्ति साहारणनामाए एगेंदियजातिनामाते य जहन्नठितिए वहमाणो बायरो पज्जत्तो सव्वसंकिलिट्ठो थावरनामाते थावरो, सहारणनामाए साहारणो, एगिंदियनामाए एगिंदिओ, उक्कोसाशुभागउदीरगो भवति । बायररगहणं संकिलेसो महंतोत्ति काउं ॥ ६५ ॥
(मलय ० ) – 'हस्सट्ठि 'त्ति - हस्वस्थितिकाः पर्याप्त कास्तन्नामानो द्वीन्द्रियादिजातिसूक्ष्मकर्मानुसारिनामानो विकलेन्द्रियजातीनां सूक्ष्मनाम्नश्चोत्कृष्टानुभा गोदीरणास्वामिनः । एतदुक्तं भवति - द्वित्रिचतुरिन्द्रयाः सूक्ष्माच सर्वजघन्यस्थितौ वर्तमानाः सर्वपर्याप्तिभिः पर्याप्ताः सर्वसंक्लिष्टा यथासंख्यं द्वित्रिचतुरिन्द्रियजातिनाम्नां सूक्ष्मनाम्नश्चोत्कृष्टानुभागोदीरणाखामिनः । हस्वस्थितौ वर्तमानाः सर्वसंक्लिष्टा भवन्तीति कृत्वा तदुपादानम् । तथा स्थावर साधारणैकेन्द्रियजातिनाम्नां जघन्यस्थितौ वर्तमानो बादरैकेन्द्रियः सर्वपर्याप्तिभिः पर्याप्तः सर्व
54422