SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ASYA कर्मप्रकृतिः ॥१७७॥ स्थिति|बन्धप्ररूपणा. GOSSAGE | तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि बादरपर्याप्तस्योत्कृष्टः स्थितिवन्धो विशेषाधिकः । ततो द्वीन्द्रियपर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततस्तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततो द्वीन्द्रियापर्याप्तस्योत्कृष्टः स्थितिबन्धो | विशेषाधिकः । ततो द्वीन्द्रियपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः। ततस्त्रीन्द्रियपर्याप्तस्य जघन्यः स्थितिवन्धो विशेषाधिकः, ततस्त्रीन्द्रियापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः, ततस्वीन्द्रियापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः, ततोऽपि पर्याप्तत्रीन्द्रियस्योत्कृष्टस्थितिबन्धो विशेषाधिकः। ततश्चतुरिन्द्रियपर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः, ततोऽप्यपर्याप्तचतुरिन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तचतुरिन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि पर्याप्तचतुरिन्द्रियस्योस्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽसंज्ञिपश्चेन्द्रियस्य पर्याप्तस्य जघन्य स्थितिबन्धः संख्येयगुणः। ततोऽपि असंज्ञिपञ्चेन्द्रियस्या| पर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽपि तस्यैवापर्याप्तस्योत्कृष्टस्थितिबन्धो विशेषाधिकः । ततोऽपि तस्यैव पर्याप्तस्यो| त्कृष्टः स्थितिबन्धो विशेषाधिकः। ततः संयतस्योत्कृष्टः स्थितिबन्धः संख्येयगुणः । 'विरए'- इत्यादि । विरते-संयतेऽग्रिमापेक्षया स्तोकः स्थितिबन्धः । तत्र च जघन्य उत्कृष्टश्चान्तगलिकाभिधानक्रमेणोक्त एव । ततः संयतोत्कृष्टस्थितिबन्धाद्देशयतिद्विके-देशविरतद्विके जघन्योत्कृष्टस्थितिबन्धकलक्षणे तथा सम्यक्त्वचतुष्के- अविरतसम्यग्दृष्टौ पर्याप्तेऽपर्याप्ते च प्रत्येकं जघन्योत्कृष्टस्थितिबन्धके स्थितिबन्धो यथोत्तरं संख्येयगुणो वक्तव्यः । तथाहि-संयतोत्कृष्टस्थितिबन्धाद्देशविरतस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततस्तस्यैवोत्कृष्टः स्थितिबन्धः संख्येयगुणः । ततोऽविरतसम्यग्दृष्टेः पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततस्तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततस्तस्यैवापर्याप्तस्योत्कृष्टः स्थितिवन्धः संख्येयगुणः। ततस्तस्यैव पर्याप्तस्योत्कृष्टः स्थितिबन्धः संख्येयगुणः। । ततोऽसंक्षिपञ्चेन्द्रियान्द्रयस्योत्कृष्टः स्थितिबन्यो विशेषाधिकः, ततो ॥१७७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy