________________
कर्मप्रकृतिः ॥१३॥
GODADISORDPRECe
वासमनुभूय संयमं प्रतिपद्यते, संयमप्रतिपत्तेरप्यूचं प्रभृतेन कालेन क्षपकश्रेणिं करोति तस्य या क्षपणा सा चिरक्षपणा । तया च बहवः || पुद्गलाः परिशटन्ति, स्तोका एव चावशिष्यन्ते,ततो न तयोरुत्कृष्टः प्रदेशोदयो लभ्यते, ततो लघुक्षपणयाऽभ्युत्थितस्येत्युक्तम् । अत्र चायं उदयः विशेपो ज्ञेयः-अवध्योरवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्य लघुक्षपणयाऽभ्युत्थितस्योत्कृष्टः प्रदेशो.
उत्कृष्टप्र| दयः । अवधिज्ञानं झुत्पादयतो बहवः पुद्गलाः परिक्षीयन्ते ततो नावधियुक्तस्योत्कृष्ट प्रदेशोदयलाभ इत्यनवधिलब्धिकस्येत्युक्तम् । तथा
देशोदय
स्वामित्वम् | मोहानां-मोहनीयप्रकृतीनां सम्यक्त्वमोहनीयसंज्वलनचतुष्टयवेदत्रयरूपाणामष्टानां लघुक्षपणयोत्थितस्य गुणितकाशस्य क्षपकस्य स्वस्वोदयचरमसमये उत्कृष्टः प्रदेशोदयः । तथा जिने केवलिन्युदयो यासां ता जिनोदयिकास्तासु मध्ये औदारिकसप्तकतैजससप्तकसंस्थानषद्कप्रथमसंहननवर्णादिविंशतिपराघातोपघातागुरुलघुविहायोगतिद्विकप्रत्येकस्थिरास्थिरशुभाशुभनिर्माणरूपाणां द्विपञ्चाशत्प्रकृ. | तीनां गुणितकमांशस्य सयोगिकेवलिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः । सुस्वरदुःस्वरयोः स्वरनिरोधकाले, उच्छ्वासनाम्न | उच्छ्वास निरोधकाले, तथाऽन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपञ्चन्द्रियजानित्रसवादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरोच्चगोत्राणां द्वादशप्रकृतीनां गुणितकांशस्यायोगिकेवलिनश्चरमसमये उत्कृष्टः प्रदेशोदयः ॥११॥ उवसंतपढमगुणसेढीए निदादुगस्स तस्सेव । पावइ सीसगमुदयं ति जायदेवस्स सुरनवगे ॥१२॥
(चू०)-'उवसंतपढमगुणसेढीए निदादुगस्स'त्ति-उवसंतकसायस्स अप्पप्पणो गुणसेढीए सीसे वट्टमाणस्स निद्दापयलाणं उक्कोसपदेसुदतो, 'तस्सेव पावति सीसगमुदयं ति जायदेवस्स सुरणवगेति-तस्सेव उवसंतस्स, ॥१३॥ पावति सीमगमुदयं ति अप्पप्पणो पढमगुणमेढीए सीसगं से काले पावतित्ति, जायदेवस्सत्ति उप्पन्नदेवस्स सुरन-5