________________
वगेत्ति वेउब्बियसत्तगं देवगतिदेवाणुपुवीगं उक्कोसतो पएसउदओ ॥१२॥ M (मलय०)–'उवसंत'त्ति-उपशान्तकषायस्यात्मीयप्रथमगुणश्रेणीशिरसि वर्तमानस्य गुणितकमांशस्य निद्राद्विकम्य-निद्राप्रचलयो
रुत्कृष्टः प्रदेशोदयः । तथा तस्यैवोपशान्तकषायस्यात्मीयप्रथमगुणश्रेणीशिर्षकोदयमनन्तरसमये प्राप्स्यतीति तस्मिन् पाश्चात्ये समये जातदेवस्य, ततः स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य सुरनत्रकस्य-क्रियसप्तकदेवद्विकरूपस्योत्कृष्टः प्रदेशोदयः ॥१२॥
(उ०)-उपशान्तकषायस्य स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य गुणितकर्माशस्य निद्राद्विकस्य निद्राप्रचलालक्षणस्योत्कृष्टः प्रदेशोदयः । तथा तस्यैवोपशान्तकषायस्य 'पावई' ति-प्राप्स्यति, 'सीसगमुदयं ति' मकारो लाक्षणिकः, स्वप्रथमगुणश्रेणीशीर्षकोदयं यदव्यवहितोत्तरसमये तत्समय इत्यर्थः, जातदेवस्य देवत्वेनोत्पन्नस्य, स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य सुरनवकस्य-वैक्रियसप्तकदेव |
द्विकरूपस्योत्कृष्टः प्रदेशोदयः ॥१२॥ 1| मिच्छत्तमीसणंताणुबंधिअसमत्तथीणगिद्धीणं । तिरिउदएगताण य बिइया तइया य गुणसेढी ॥१३॥
(चू०)-'मिच्छत्तमीसणंताणुबंधिअसमत्तथीणगिद्धिणं तिरिउदएगताण य बितिया ततिया य गुणसेढीत्ति । | मिच्छत्तमीसअणंताणुबंधीणं थीणगिद्धितिग एएसि कमाणं बितिया ततिया य गुणसेढीत्ति देसविरयगुणसेढी |
संजयगुणसेढी य, कहं ? भण्णइ-देसविरएण गुणसेढी कया पुणो सो चेव संजमं पडिवन्नो पुणो संजमं पडुच्च |संजयगुणसेढी देसविरयगुणसेढीए उवरि कया, दोण्हं पि गुणसेढीसीसगाई एत्थ जमि समए मिलिताणि, 2ठवणा, तत्थ दलियं सव्वबहुयं हेट्टवरि थोवं, ततो मिच्छत्तं गयस्स मिच्छत्तअणंताणुबंधीणं तस्स देसविरतिवि-18