SearchBrowseAboutContactDonate
Page Preview
Page 1189
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१४॥ रतिगुणसेढीणं सीसगातिं (गं) पत्तस्स उक्कोसो पदेसुदओ । सम्मामिच्छत्तस्स सम्मामिच्छत्तगयस्स गुणसेढीणं सीसे वहमाणस्स उक्कोसो पदेसुदनो । श्रीणगिद्वितिगस्स मिच्छतं गयस्स अगयस्स वा, पमत्तसंजते वि लग्भ तित्ति वयणातो। 'तिरिउदगंताण य'त्ति-एगिंदिय वितिचउजातीते थावर सुहुमसाहारणाणि एयाणि सत्त एगंततिरियग्गहणेण गहियाणि, अपजत्तगणामाए य, एएसिं अण्डं कम्माणं जहा मिच्छत्तस्स भणितो तहा भाणियवो । नवरिं मिच्छत्तं गंतॄण मरित्तु तं नामधियगेसु उत्पन्नस्स देसविरयविरतीगुणसढीसीसगे बहमाणस्स |उनकोसो पदेसुदतो ॥ १३ ॥ ( मलय ० ) - 'मिच्छत्त' त्ति-इह केनचिदेशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता । ततः स संयमं प्रतिपन्नः । ततः संय| मप्रत्यया गुणश्रेणिः कृता । ततो यस्मिन् काले द्वयोरपि गुणश्रेण्योः शिरसी एकत्र मिलिते तस्मिन् काले वर्तमानो गुणितकमशः कश्चिन्मिथ्यात्वं प्रतिपद्यते तस्य तदा मिथ्यात्वानन्तानुबन्धिनामुत्कृष्टः प्रदेशोदयः । यदि पुनः सम्यग्मिथ्यात्वं प्रतिपन्नस्तर्हि सम्यमिथ्यात्वस्य । स्त्यानर्द्धित्रिकस्य पुनर्मिथ्यात्वं गतस्याऽगतस्य वा उत्कृष्टः प्रदेशोदयो बाच्यः, यतः स्त्यानर्द्धित्रिकस्य प्रमत्तसंयतेsप्युदयः प्राप्यते । तथा तिर्यक्ष्वेव उदय एकान्तेन यासां तास्तिर्यगुदयैकान्ताः - एकद्वित्रिचतुरिन्द्रियजातिस्थावर सूक्ष्मसाधारणनामान स्तासां अपर्याप्तनाम्नश्च तिर्यग्भवप्राप्तौ सत्यां देशविरति सर्वविरतिगुणश्रेणीशिर सोरेकत्र योगे वर्तमानस्य मिध्यादृष्टेः स्वस्वोदये वर्तमानस्योत्कृष्टः प्रदेशोदयः ||१३|| ( उ० ) - मिध्यात्वमिश्रानन्तानुबन्धिनां 'असमत्त' ति अपर्याप्तकनाम्नः स्त्यानगृद्धित्रिकस्य तथा तिर्यक्ष्वेवोदय एकान्तेन 101 San उदयः उत्कृष्टप्र देशोदयस्वामित्वं 112811
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy