________________
[४] एगो भागो वर्धते। किं भणियं होति ? भण्णइ-अपुवकरणस्स पढमहितिखण्डगे असुभकम्माणं अणंता||
अणुभागभागा अन्तोमुहुत्तेण खविजन्ति । पुणो सेसस्स अणंतभागो अन्तोमुहत्तेणं खवेति । एवं 'अणुभागकण्डगाणं बहुहिं सहस्सेहिं पूरए एक्कं द्वितिकण्डग'न्ति-एगम्मि ट्ठितिकण्डगे अणेगा अणुभागकण्डगा भव|न्ति, 'सहस्सेहिं तेसिं बितियं समाणेहिति-'सहस्सेहिं तेसिं'ति-एवं ठितिकण्डगसहस्सेहिं गतेहिं बितियं करणं | परिसमप्पति । जं अपुवकरणस्स पढमसमते द्वितिसंतकम्मं ते(तं)चरिमसमते हितिकण्डगाई ग्वविजमाणं संखेजगुणहीणं भवति । अपुवकरणस्स पढमसमते द्वितिबन्धो अपुवो भवति । ट्ठितिबन्धो ट्ठितिखण्डगं च वे वि जुगवं आढवेति जुगवं समप्पति । अणुभागखण्डसहस्सा यणेगा तम्मि खंडगे गता ताव खवेति। तिन्नि वि | जुगवं समावणेति ॥१३-१४॥ | (मलय०)-तत्र स्थितिघातप्रतिपादनार्थमाह-'उयहि ति। स्थितिसत्कर्मणोऽग्रिमभागादुन्कर्षत उदधिपृथक्त्वप्रमाणं प्रभृतसागरोपमशतप्रमाणमित्यर्थः । जघन्येन पुनः पल्योपमसंख्येयभागमात्रं स्थितिकण्डकमुत्किरति, उत्कीर्य च याः स्थितीरधो न खण्डयिध्यति तत्र तदलिकं प्रक्षिपति, अन्तर्मुहूर्तेन च कालेन तत् स्थितिकण्डकमुत्कीयते । ततः पुनरप्यधस्तात् पल्योपमसंख्येयभागमात्र स्थितिकण्डकमन्तर्मुहूर्तेन कालेनोत्किरति, प्रागुक्तप्रकारेणैव च निक्षिपति । एवमपूर्वकरणाद्धायां प्रभूतानि स्थितिखण्डसहस्राणि व्य-| तिक्रामन्ति । तथा च सति यत् अपूर्वकरणस्य प्रथमसमये स्थितिसत्कर्मासीत् तत्तस्यैव चरमसमये संख्येयगुणहीनं जातम् । सम्प्रतिरस| घातोऽभिधीयते-'अणुभागाणे'त्यादि । अशुभानां प्रकृतीनां यदनुभागसत्कर्म तस्यानन्ततमं भागं मुक्त्वा शेषाननन्ताननुभागभागान्