________________
कर्मप्रकृतिः
॥९॥
उपशमना| करणम्
उपशमसम्यक्त्वा
అంటారణంగా
RSCGODSEKAD
(मलय०)-'निव्वयण'ति । ततः 'से' । तस्यापूर्वकरणस्य निर्वचन-निश्चयमन्वर्थानुयायि वचनमभिधानं वक्तव्यम् । तद्यथा-अपू. र्वाणि अपूर्वाणि करणानि स्थितिघातरसघातगुगश्रेणिस्थितिबन्धादीनां निवर्तनानि यस्मिन् तत् अपूर्वकरणम् । तथाहि-अपूर्वकरणे प्रविशन् प्रथमसमय एव स्थितिघातं रसघातं गुणश्रेणिं स्थितिबन्ध चान्यं युगपदारभते । तथा चाह-'ठिइरस इत्यादि । स्थितिघातो | रसघातः स्थितिबन्धाद्धा गुणश्रेणिरपि च । एते चत्वारः पदार्थाः समकं-युगपन् प्रथमे समये प्रवर्तन्ते ॥१२॥ | (उ०)-ततः 'से'-तस्यापूर्वकरणस्य निर्वचनं निश्चितमन्वर्थानुयायि वचनं प्रतिपादनीयम् । तद्यथा-अपूर्वाण्यभिनवानि करणानि स्थितिघातरसघातगुणश्रेणिस्थितिबन्धादीनां निर्वर्तनानि यस्मिस्तदपूर्वकरणम् । अत्र हि स्थितिघातो रसघातः स्थितिबन्धाद्धा गुणश्रे| णिरपि चेत्येते चत्वारः पदार्था अभिनवाः समकं युगपत्प्रथमसमय एव प्रवर्तन्ते ॥१२॥
तत्थ हितिकंडगस्स पमाणं भण्णति उयहि पुहत्तुक्कस्सं इयरं पल्लस्स संखतमभागो। ठिइकण्डगमणुभागाणणंतभागा मुहत्तत्तं ॥१३॥ अणुभागकण्डगाणं बहुहिं सहस्सेहिं पूरए एक्कं । ठिइकण्ड सहस्सेहिं तेसिं बीयं समाणेहिं ॥१४॥
(चू०)-'उयहिपुहुत्त'न्ति-बहुणि सागरोवमाणि, उक्कोसेणं अणेगाइं सागरोवमाई छिंदति, ता तं पि अंतोसागरोवमकोडाकोडीते कति । इयरं-जहण्णगं जहन्नेणं पलिओवमस्स संखेजतिभागं द्वितिखण्डगं करेति । इयाणि रसघातो-'अणुभागाणं अणंतभागा मुहुत्तन्तो'। अंतोमुहुत्तेणं कालेणं अणंताणुभागभागा खविजन्ति,
धिकारः
॥९॥