SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१०॥ अन्तर्मुहूर्तेन कालेनाशेषानपि विनाशयति । ततः पुनरपि तस्य प्राग्मुक्तस्यानन्ततमस्यानन्ततमं भागं मुक्त्वा शेषान् अनुभागभागान् 2 अन्तर्मुहूर्तन कालेन विनाशयति । एवमनेकान्यनुभागखण्डसहस्राणि एकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति । तेषां च स्थितिखण्डानां : उपशमनासहौद्धितीयमपूर्वकरणं परिसमाप्यते।सम्प्रति स्थितिबन्धाद्धा भण्यते-अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः पल्योपमसंख्येयभागहीनः2 करणम् स्थितिबन्ध आरभ्यते । स्थितिघातस्थितिबन्धौ युगपदेवारभ्येते, युगपदेव च निष्ठां यातः ॥१३-१४॥ ____ (उ०)-तत्र स्थितिघातं प्रतिपिपादयिषुराह-स्थितिसत्कर्मणोऽग्रिमभागादुत्कर्षत उदधिपृथक्त्वं-प्रभूतसागरोपमशतप्रमाणं जघन्येन उपशमस|च पल्योपमसंख्येयभागमात्रं स्थितिकण्डकमुस्किरति खण्डयतीत्यर्थः । उत्कीर्य च याः स्थितीरधो न खण्डयति तत्र तहलिकं प्रक्षि म्यक्त्वा| पति, अन्तर्मुहूतेन च कालेन तत्स्थितिकण्डकमुत्कीर्यते । उक्तं च-"उक्कोसेणं बहुसागराणि इयरेण पल्लप्तखंस । ठितिअग्गाओ घायइ धिकारः अन्तमुहुत्तेण ठिइकण्डे" ॥ ततः पुनरप्यवस्तात्पल्योपमसंख्येयभागमानं स्थितिकण्डकमन्तर्मुहूतेन कालेनोकिरति, प्रागुक्तरीत्यैव च निक्षिपति । एवमपूर्वकरणादायां प्रभूतानि स्थितिखण्डसहस्राणि व्यतिक्रामन्ति । इत्थं चापूर्वकरणस्याद्यसमये यस्थितिकर्मासीत्तत्तस्यैवान्त्यसमये संख्येयगुणहीनं जातम् । अथ रसघातोऽभिधीयते-'अणुभाग'इत्यादि, अनुभागानां रसप्रकृतीनां यदनुभागसत्कर्म तस्यानन्ततमं भागं मुक्त्वा शेषाननन्तान् भागाननुभागस्यान्तर्मुहत्तन कालेन निःशेषानपि विनाशयति, ततो भूयोऽपि तस्य मुक्तस्यानन्त| तमस्य भागस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेन नाशयति, एवं अनेकान्यनुभागखण्डसहस्राण्येकस्मिन् | स्थितिखण्डे व्यतिक्रामन्ति, तेषां च स्थितिखण्डानां सहस्रद्वितीयमपूर्वकरणं समानयति परिसमापयति । अथ स्थितिबन्धाद्धा भण्यते- ॥१०॥ १ पश्चसंग्रह उपशमनाकरण गा. १२
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy