SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ Sease DOONGS अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः पल्योपमसंख्येयभागहीनः स्थितिबन्ध आरभ्यते । स्थितिघातस्थितिबन्धयोश्च युगपदेवारब्धः || योर्युगपदेव परिनिष्ठा भवति । तथा च स्थितिबन्धाद्धा कालतः संख्यया च स्थितिघाततुल्या प्रवर्तते । उक्तं च-“करणाइए अपुञ्चो जो बन्धो सो न होइ जा अण्णो । बन्धगश्रद्धा सा तुल्लिगा उ ठिइकण्डगाए ॥१॥" इति ॥१३-१४॥ __ इयाणिं गुणसेढी भण्णति| गुणसेढी निक्खेवो समये समये असंखगुणणाए । अद्धादुगाइरित्तो सेसे सेसे य निक्खेवो ॥१५।।। ___ (०)–'गुणसेढी निक्खेवो समते समते असंखगुणणाए'त्ति-उवरिल्लाओ ट्ठितिउ पोग्गले घेत्तूण उदयसमये || थोवा पक्खिवति, वितियसमते असंखेनगुणा, ततियसमते असंखेजगुणा एवं जाव अन्तोमुहुत्तं । अन्नं च द्वितिखण्डगं च, पढमे समते घेप्पमाणे पोग्गला थोवा, बीयसमए असंखेजगुणा, एवं जाव ट्ठितिरसघाता परिसमप्पन्ति ताव गुणसेढी । तस्स गुणसेढीकालस्स परिमाणं भन्नति-'अद्धादुगातिरित्तोत्ति। अपुवकरणद्धातो अणियहिअद्धा उपरि विसेसाहिया गुणसेढिअद्धा, 'सेसे सेसे य निक्खेवो'त्ति-पढमसमते जावतितो गुणसेसढिकालो सो समते समते हस्सीभवति उदयातो, खीणद्धा सेसे निक्खेवो कीरति । एवं अपुवकरणद्धा समत्ता। __(मलय०)-अधुना गुणश्रेणिस्वरूपमाह-'गुणसेढि'त्ति । यत्स्थितिकण्डकं घातयति तन्मध्यादलिकं गृहीत्वा उदयसमयादारभ्य प्रतिसमयमसंख्येयगुणनया निक्षिपति । तद्यथा-उदयसमये स्तोकम् , द्वितीयसमयेऽसंख्येयगुगम् ततोऽपि तृतीयसमयेऽसंख्येयगुणं, २ पञ्चसंग्रह उपशमनाकरण गा. १५ DoGOOGGGSave
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy