________________
ताभ्यः संख्येयभागहानावनन्तगुणाः, ताभ्योऽपि संख्येयगुगहानावनन्तगुणाः, ताभ्योऽप्यसंख्येयगुणहानावनन्तगुणाः, ताभ्योऽप्यनन्तगुणहानौ वर्गणा अनन्तगुणाः । तथाऽनन्तगुणहानी पुद्गलाः सर्वस्तोकाः, तेभ्योऽसंख्येयगुणहानावनन्तगुणाः, तेभ्योऽपि संख्येयगुणहानावनन्तगुणाः, तेभ्योऽपि संख्येयभागहानौ पुद्गला अनन्तगुणाः, तेभ्योऽप्यसंख्येयभागहानौ पुद्गला अनन्तगुणाः । उक्तं च"थोवा उ वग्गणाओ पढमहाणीद उवरिमासु कमा । होति अणतगुणाओ अनन्तभागो पपसाणं" इति ॥ २२॥
भणिता णेहपञ्चयपरूवणा । इदाणिं धणिया देसपरूवणा । धणिता नाम णिधि(चि)ता णेहगुणा । णामप्पओगपञ्चयगेसु वि णेया अणंतगुणणाए । धणिया देसगुणा सिं जहन्नजिट्टे सगे कटु ॥२३॥ ___ (चू०)-णामपञ्चइयस्स उद्देसत्थो वुत्तो, इदाणि विवरणा कीरति-णामपच्चइअस्स अत्थि अविभागपलिच्छेद-15 परूवणया, वग्गणापरूवणया, फडगपरूवणया, अंतरपरूवणया, धणिया देसपरूवणया, ठाणपरूवणता ।। अविभागपलिच्छेदपरूवणा णाम सरीरपदेसाण गुणग्गं चुणितं चुणितं विभजंतं जं विभागं ण देति सो अविभागपलिच्छेओ वुचति, गुणपरमाणुत्ति वुचति, भावपरमाणुत्ति वुच्चति। एगेण गुणअविभागपलिच्छेदेण जुत्ता त्थि केवि सरीरपदेसा, बिहिं वि, जावसंखेजेहिं अविभागपलिच्छेदेहिं जुत्ता णत्थि केति सरीरपदेसा, असंखेज्जेहिं गुणविभागपलिच्छेदेहिं जुत्ता णत्थि केइ सरीरप्पदेसा। जहण्णजुत्तस्स वि सरीरप्पदे
सस्स अविभागपलिच्छेदेहिं सव्वजीवहिं अणंतगुणेहिं एसा पढमिल्लिया वग्गणा । ततो एकेणं अविभाग| पलिच्छेदेणं अभहिता बितिता वग्गणा । एवं एगुत्तरियाणं णिरंतरं ताव गता जाव अणंतातो वग्गणातो अभ-11