________________
हा इवाणिं एतेसिं ठाणाणं ओयजुम्मपरूवणा भण्णइ । ओयं विसर्म, जुम्म सम,ओजजुम्मपरूवणाजहा पण्णती-17
ए। एयाणि अज्झवसाणट्ठाणाणि कंडगाणि अविभागपलिच्छेदा य किं कडजुम्मा जाव कलिउया? भण्णइकडजुम्मा अविभागा ठाणाणि य कंडगाणि अणुभागे। पज्जवसाणमणंतगुणाओ उप्पिं न अणंतगुणं॥४२॥
(चू०) अज्झवसाणट्ठाणाणि अविभागपलिच्छेदट्ठाणाणि कंडगाणि च सव्वाणि कडजुम्माणि । इदाणिं एतेसिं वाणाणं किं पज्जवसाणं? भण्णइ-'पज्जवसाणमणंतगुणातो उप्पि णणंतगुणं ति। अणंतगुणवड्डीणं कंडगं गं तुणं पुणो सव्वाणि ठाणाणि गंतूण अणंतगुणं भविस्सतित्ति ? णो अणंतगुणं (भवइ)। तं पज्जवसाणं ॥४२॥
(मलय०) सम्पत्योजोयुग्मप्ररूपणावसरः। तत्रौजो विषमम् , समं युग्मम् , तत्प्ररूपणा चैवं-इह कश्चिद्विवक्षितो राशिः स्थाप्यते, तस्य | कलिद्वापरत्रेताकृतयुगसंज्ञैश्चतुभिर्भागो हियते भागे च हृते सति यद्येकः शेषो भवति तर्हि स राशिः पूर्वपुरुषपरिभाषया कल्योज उच्यते, यथा त्रयोदश । अथ द्वौ शेषौ तर्हि द्वापरयुग्मः, यथा चतुर्दश । अथ त्रयः शेषास्ततस्त्रेतौजो, यथा पञ्चदश । यदा तु न किश्चिदवतिष्ठते किन्तु सर्वात्मना निर्लेप एव भवति तदा स कृतयुगो, यथा षोडश । उक्तं च-"चउदस दावरजुम्मा तेरस कलिओज तह य कडजुम्मा । सोलस तेओजो खलु पन्नरसेवं खु विन्नेया ॥" तत्राविभागादयो यादृयाशिरूपा वर्तन्ते तादृयाशिरूपमाह-'कडजुम्मे ति । अनुभागे-अनुभागविषयेऽविभागस्थानानि कण्डकानि च कृतयुग्मानि-कृतयुग्मराशिरूपाणि द्रष्टव्यानि । कृतौजोयुग्मप्ररूपणा । सम्प्रति
पर्यवसानद्वारमाह-'पज्जवसाण' इत्यादि । अनन्तगुणादनन्तगुणवृद्धिकण्डकादुपरि पञ्चवृद्ध्यात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तIES गुणवृद्धं स्थानं न प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । ततस्तदेव सर्वान्तिमं स्थानं पदस्थानकस्य पर्यवसानमिति ॥ ४२ ॥
KAPOOODSDOHOSDIOD
SECCANDIDESHOCCASIO