SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ||१०६|| (उ०) अथौजोयुग्मप्ररूपणावसरः । तत्रौजो विषम, युग्मं समं । तत्प्ररूपणा चैवं-इह चतुर्णा विवक्षितराशीनां चतुर्भिर्भागे हृते यस्यैकः शेषो भवति स पूर्वपरिभाषया कल्योज उच्यते, यथा त्रयोदश । यस्य द्वाववशिष्यते स द्वापरयुग्मः, यथा चतुर्दश । यस्य त्रयः | १६ अनुभागशेषाः स त्रेतौजः, यथा पञ्चदश । यस्तु सर्वात्मना निर्लेपो भवति स कृतयुग्मः । तत्राविभागादयः कतरस्मिन् राशावित्याह- बन्धप्ररू पणा. अनुभागेऽनुभागविषयेऽविभागाः स्थानानि कण्डकानि च कृतयुग्मानि-कृतयुग्मराशिरूपानि द्रष्टव्यानि । कृतौजोयुग्मप्ररूपणा । अथ | | पर्यवसानद्वारमाह-अनन्तगुणादनन्तगुणवृद्धिकण्डकादुपरि पञ्चवृद्ध्यात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तगुणवृद्धं स्थानं न प्रा-13 प्यते, पदस्थानकस्य परिसमाप्तत्वात् , तदेव सर्वान्तिमं स्थानं पदस्थानकस्य पर्यवसानम् ॥ ४२ ॥ - इदाणिं अप्पाबहुगं। अणंतभागभतिगादी हाणा के थोवा के बहुगा ? भण्णइ अप्पबहुमणंतरतो असंखगुणियाणणंतगुणमादि । तविवरीयमियरओ संखेज्जक्खेसु संखगुणं ॥४३॥ __ (चू०) अप्पाबहुगं दुविह-अणंतरोवणिहियाए परंपरोवणिहियाए य । अणंतरोवणिहियाए सव्वत्थोवाणि | अणंतगुणवडिहाणाणि अंगुलस्स असंखेजतिभागमेत्ताणित्ति काउं। असंखेजगुणवडिहाणाणि असंखेजगुणाणि, को गुणगारो ? भण्णइ-कंडगं कंडगेणं गुणेऊणं कंडगपक्खेवो । किं कारणं ? एक्केक्कस्स अणंतगुणवड्डिट्ठाणस्स हेद्वतो असंखिजगुणवडिहाणाणि कंडगमेत्ताणि, तेण कंडगं गुणगारो उबरिम कंडगं च पक्खेवो । किं कारणं ? | ||१०६॥ भण्णइ-पक्खेवकंडगस्स उवरिमणंतगुणं णत्थि हाणं । ततो संखेजगुणभतिगाणि असंखेज़गुणाणि । ततो संखेजभागभतिगाणि असंखेजगुणाणि । ततो असंखेजभागम्भतिगाणि असंखेनगुणाणि । ततो अणंतभागभधि 23SDIERRORDS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy