________________
कर्मप्रकृतिः
॥२२॥
स्तावन्मात्रामेव गुणश्रेणिं विधत्ते, तत ऊर्ध्व त्वनियमः । तथाहि-कोऽपि वर्धमानपरिणामो भवति, कोऽपि हीयमानपरिणामः, को|ऽप्यवस्थितपरिणामः । ततो यदि वर्धमानपरिणामो भवति तत ऊर्ध्वमपि गुणश्रेणिं वर्धमानां करोति, अथ हीयमानपरिणामस्तर्हि १२ उपशमना| हीयमानां, अवस्थितपरिणामश्चेदवस्थिता, स्वभावस्थे हीनपरिणामे वा देशविरते सर्वविरते वा स्थितिघातरसघातौ न भवतः ॥२८-२९॥ करणम् परिणामपच्चयाओ णाभोगगया गया अकरणा उ । गुणसेढी सिं निच्चं परिणामा हाणिवुड्डिजुया ॥३०॥ (चू०)–'परिणामपञ्चयाओ णाभोगगया गया अकरणा उत्ति। जति परिणामपच्चतेणं निग्गतो देसविरतीतो
देशसर्व| विरतीतो वा पुणो परिणामपच्चयेणं चेव जतो पडिओ तं पडिवजमाणस्स णत्थि द्वितिघातो. रसघातो वा । अह
विरतिप्रापुण आभोएणं देसविरतितो विरतीतो वा वि पडिओ आभोएणं मिच्छत्तं गंतु पुणो देसविरतिं वा विरतिं वा प्तिक्रमः पडिवज्जेति अन्तोमुहत्तणं वा विगिट्टेण वा कालेण तस्स पडियजमाणस्स एयाणि चेव करणाणि णियमा काऊण पडिवजियव्वं । 'गुणसेढी सिं निचं परिणामा हाणिवुडिजुयत्ति-जाव देसविरतिं वा विरतिं वा तायगुणसेढी समते समते करेति, जावतियं खवेति तावतियं उवरिं रएति, 'परिणामवविहाणिजुत्तत्ति-चिसुज्झन्तो संखेजगुणं वा असंखेज गुणं वा संखेनभागुत्तरं वा असंखेज भागुत्तरं वा करेइ, संकिलिस्समाणो एतेणेव कमेण परिहावेड़, अवट्टियपरिणामस्स तत्तिया चेय गुणसेढी, गहणं पडुच्च दलियनिक्खेवं पडुच्च पूर्ववत् , कालं पडुच्च सव्वकालं तत्तिया चेव ॥३०॥
॥२२॥ (मलय०)-परिणाम ति। 'परिणामप्रत्ययात्'-परिणामहासात् कारणादित्यर्थः । 'अनाभोगगता'-आभोगरहिता ये देशविरतिपरि