SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ १ न जाणई, न आदरई ५ जाणई, न आदरई तस्य प्रतिसेवनानुमतिः, यदा तु पुत्रादिभिः कृतं पापं शृणोति श्रुत्वा चानुन पालई, सर्वलोकन पालई, श्रेणिकादिक मन्यते न च प्रतिपेधति तदा प्रतिश्रवणानुमतिः, यदा तु सावद्यारम्भप्रवृत्तषु २ न जाणई, न आदरई ६ जाणई, न आदरई पुत्रादिपु केवलं ममत्वमात्रयुक्तो भवति नान्यत्किञ्चित्प्रतिशृणोति श्लाघते वा पालई, तपस्वी पालई, अनुत्तरदेव तदा संवासानुमतिः । तत्र यः संवासानुमतिमात्रमेव सेवते स चरमो देश-120 ३ न जाणई, आदरई ७ जाणई, आदग्इं न पालई पार्श्वस्थ न पालई, संविंग्नपाक्षिक | | विरतः, स च सर्वश्रावकाणां मध्ये गुणोत्तमः । यस्तु संवासानुमतेरपि विरतो ४न जाणई, आदरई ८ जाणई, आदरई | भवति स यतिरित्युच्यते । कः पुनर्देशविरतिसर्वविरत्योर्लाभक्रमः ? उच्यतेपालई, अगीतार्थ पालई, अणुमहाव्रतधारी 'दोण्ह वी त्यादि-दूयोरपि देशविरतिसर्वविरत्योः प्रतिपत्तौ द्वे करणे-यथाप्रवृ|त्तकरणापूर्वकरणाख्ये भवतः, न तु तृतीयमनिवृत्तिकरणं, यतः करणकालात्मागप्यन्तर्मुहूर्त यावत्प्रतिसमयमनन्तगुणवृद्धविशुद्ध्या प्रव-15 र्धमानोऽशुभप्रकृत्यनुभागद्विस्थानकभावकरणादिक्रमेणेह यथाप्रवृत्तकरणं प्राग्वत्करोति, तथैव चापूर्वकरणं नवरमिह गुणश्रेणिर्न वाच्या, अपूर्वकरणाद्धासमाप्त्यनन्तरसमय एव च देशविरतिं सर्वविरतिं वा प्रतिपद्यत इत्यनिवृत्तिकरणस्यावकाश एव नास्तीति । तत्राविरतः सन् करणद्वयं कृत्वा देशविरतिं सर्वविरतिं वा लभते । यदि च देशविरतः सन् करणद्वयं करोति तदा सर्वविरतिमेव । तथा द्वयोः करणयोनिष्ठितयोः सतोः पश्चाद्देशविरतिं सर्वविरतिं वा प्रतिपन्नः सन्नुदयावलिकाया उपरि गुणश्रेणिमारचयति, तां चानयोस्तावतीमन्तर्मुहूर्तप्रमाणां प्रतिसमयं दलिकरचनापेक्षयाऽसंख्येयगुणवृद्धां विदधाति । कस्मादन्तर्मुहूर्त यावद्गुणश्रेणिमारचयति परतोऽपि । | नेत्युच्यते-देशविरतेः सर्वविरतेर्वा प्रतिपयनन्तरं देशविरतः सर्वविरतो वाऽन्तर्मुहत्त कालं यावदवश्यं वर्धमानपरिणामो भवति, तत POROTICCESAR
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy