________________
कर्मप्रकृतिः
॥१३८॥
asa
Dhara
सम्प्रत्युद्धरितं पदसमूहविषयं यद्वक्तव्यं तदुच्यते तत्र पदसमूहो द्विविधः - अव्यक्तोदय सम्बन्धी गुणस्थानकोदयस म्बन्धी च । तत्राव्यक्तोदया गुणस्थानकविनिर्मुक्तसामान्योदयास्तत्सम्बन्धिपद समूहपरिमाणं तावदुच्यते-तत्र दशकोदये एका चतुविंशतिः । नवोदये षट् तिस्रो मिथ्यादृष्टौ सासादन मिश्राविरतसम्यग्दृष्टिषु चैकैकेति । अष्टोदये एकादश- तिस्रो मिथ्यादृष्टौ, सासादन मिश्रयोद्वे द्वे, तिस्रोऽविरतसम्यग्दृष्टौ देशविरते चैकेति । सप्तोदये दश- मिध्यादृष्टिसासादनमिश्रेष्वेकैका, अविरतसम्यग्दृष्टिदेशविरतयोस्तिस्रस्तिस्रः, प्रमत्ताप्रमत्तयोर्मिलितयोः स्वरूपेण भेदाभावादेका चेति । पडदये सप्त - एकाऽविरतसम्यग्दृष्टौ देशविरते प्रमत्ताप्रमत्तयोश्च तिस्रस्तिस्र इति । अपूर्वकरणसत्कानि पटकादीन्युदयस्थानानि तु प्रमत्ताप्रमत्तसत्केभ्यः स्वरूपभेदाभावात् पृथन गण्यन्ते । पञ्चकोदये चतस्र:- एका देशविरते, तिस्रश्च प्रमत्ताप्रमत्तयोरिति । एका चतुष्कोदये, सा च प्रमत्ताप्रमत्तयोः । स्थापना१-६-११-१०-७-४-१ । एताश्चतुर्विंशतयस्तेन तेनोदयेन दशकादिना गुण्यन्ते । तथाहि दशकोदये एका चतुर्विंशतिः, सा दशकेन गुण्यते, जाता दश । नवकोदये पट् चतुर्विंशतय इति पद् नवकेन गुण्यन्ते, जाताश्चतुःपञ्चाशत् । अष्टोदये एकादश चतुर्विंशतय इत्येकादश अष्टभिर्गुण्यन्ते, जाता अष्टाशीतिः । सप्तोदये दश चतुर्विंशतय इति दश सप्तकेन गुण्यन्ते, जाता सप्ततिः । पडदये सप्त चतुर्विंशतयइति सप्त पद्भिर्गुण्यन्ते, जाता द्विचत्वारिंशत् । पञ्चोदये चतस्रञ्चतुर्विंशतय इति चतस्रः पञ्चभिर्गुण्यन्ते जाता विंशतिः । चतुरुदये एका चतुर्विंशतिरित्येका चतुर्भिर्गुण्यते, जाताश्चत्वारः । स्थापना - १०-५४-८८- ७०-४२-२०-४ । इत्थं गुणित्वा चतुर्विंशतय एकत्र मील्यन्ते, जातं शतद्वयमष्टाशीतं २८८ । तत एतच्चतुर्विंशत्या गुण्यते, जातानि द्वादशोत्तराण्ये कोनसप्ततिशतानि ६९१२। तत्र द्विकोदय भङ्गा द्वादश, तेषां द्विकसंज्ञेनोदयेन गुणितानि पदानि चतुर्विंशतिः, एकोदय भङ्गाश्चत्वारः, तेपां चैकोदय गुणितानि
aagh
मोहस्य गुणस्थानेषु
पदवक्त
व्यता
॥१३८॥