SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ SMOONDOORSACH था अंतोमुहुत्तभग्गा' इति-उक्कोसहितिबन्धज्झवसाणातो जो परिवडितो सो भग्गोत्ति बुञ्चति । 'तावति ऊणं || तदुक्कस्सं ति-एतासिं ठिती वीसं सागरोवमकोडाकोडीतो आवलिऊण संकमे लगभइ । सा ताव अंतोमुहत्तणा भवति । बन्धकालअंतोमुहत्तेण ऊणा तिसिं कम्माणं उक्कोसा ठितीउदीरणा भवति। आयावणामाए वि, आयवणामाए बंधुक्कस्सा एवं उक्कोसहिती, जहा देवो उस्कोससंकिलेससंकिलिट्ठो एगिदियपातोग्गाणं पगतीणं उक्कोसठिति बन्धमाणो बायरपुढविकाएसु उववण्णो । ततो सरीरपजत्तीए पजत्तस्स आयावणामाए उक्कोसहितीउदीरणा भवति । सा विठिति पुव्वलद्धातो अंतोमुहुनूणा भवति ॥३३॥ (मलय०)-'देवगति'त्ति । देवगतिदेवानुपूर्वी मनुष्यानुपूर्वीगामातपस्य विकलत्रिकस्य-द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियजातिरूपस्य सूक्ष्म| त्रिकस्य च-सूक्ष्मसाधारणापर्याप्तकलक्षणस्य स्वस्त्रोदये वर्तमाना अन्तर्मुहूर्तभनाः-उत्कृष्टस्थितिबन्धाध्यवसायादन्तरमन्तर्मुहूर्त कालं यावत् | परिभ्रष्टाः सन्तस्तावनाम्-अन्तर्मुहूर्तानां तदुत्कृष्टां-देवगत्यादीनामुत्कृष्टां स्थितिमुदीरयन्ति । इयमत्र भावना-इह कश्चित्तथाविधपरिणाम विशेषभावतो नरकगतेरुत्कृष्टां स्थिति विंशतिसागरोपमकोटीकोटीप्रमाणां बद्धा ततः शुभपरिणामविशेषभावतो देवगतरुत्कृष्टां स्थिति | दशसागरोपमकोटीकोटीप्रमाणां बधुमारभते । ततस्तस्यां देवगतिस्थितौ वध्यमानायामावलिकाया उपरि बन्धावलिकाहीनामावलिकात | उपरितनी सर्वामपि नरकगतिस्थितिं संक्रमयति । ततो देवगतेरपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता। | देवगतिं च बध्नन् जघन्येनाप्यन्तर्मुहूर्त कालं यावद्ध्नाति । बन्धानन्तरं च कालं कृत्वाऽनन्तरसमये देवो जातः। ततस्तस्य देवत्वमनुभवतो देवगतेरन्तर्मुहतोना विंशति पागरोपमकोटीकोटीप्रमाणा उत्कृटा स्थितिरुदीरणायोग्या भवति । ननूक्तयुक्त्य नुसारेणावलिका
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy