________________
कर्मप्रकृतिः
॥५२॥
ai
इत्यादि । नरकगतेरपिशब्दान्नरकानुपूर्व्याश्च तिर्यक्पञ्चेन्द्रियो मनुष्यो वोत्कृष्टां स्थितिं बद्ध्वोत्कृष्टस्थितिबन्धानन्तरं चान्तर्मुहूर्ते व्यतीते तिसृष्वधस्तनपृथिवीषु मध्येऽन्यतरस्यां समुत्पत्स्यते, तस्य प्रथमसमये नरकगतेरन्तर्मुहूर्तहीना सर्वाऽपि स्थितिर्विंशतिसागरोपकोटाकोटमा नोदीरणायोग्या भवति । नरकानुपूर्व्याश्चान्तरालगतौ समयत्रयं यावदुत्कृष्टा स्थितिरुदीरणायोग्या । इह नरकगत्यादीनामुत्कृष्टा स्थितिः कृष्णलेश्यापरिणामेनैव बध्यते, तदुपेतश्च कालं कृत्वा नरकेषूत्पद्यमानो जघन्यादिभावेन पञ्चमपृथिव्यादित्रय एवोत्पद्यत इतीहाधस्तनपृथिवीत्रयग्रहणप्रयोजनम् ||३२||
Disav2255
स्थित्युदी
रणा
देवगतिदेवमणुयाणुपुव्विआयावविगलसुहुमतिगे। अंतोमुहुत्तभग्गा तावइ ऊणं तदुक्कस्सं ॥३३॥
( ० ) – देवगति देवाणुपुब्वी विगलतिगजाती सुहुमअपजत्तसाहारणेणं एतेसिं णवण्हं कंमाणं अंतोमुहुत्तणा उक्कोसिया ठितीउदीरणा भवति । कम्हा ? जम्हा जो जत्थ (उ) ववज्जइ सो तप्पाउन्गं पगतिं अंतोमुहुत्तं ब न्धिऊणं उववज्जतित्ति एतासि पगतीणं उक्कोसिया ठिती ठितीसंकमा लग्भति तम्हा अंतोमुहुत्तृणाणि दरिसव्वं । जहा असुभपरिणामवड्डि वीससागरोवमकोडाकोडी बितिया निरंयगति बद्धा । ततो बन्धावसाणे तप्पा| उग्गसंकि लिट्ठपरिणामो दससागरोत्र मकोडाकोडीटितीयं देवगति बन्धित्तुमादत्तो । ततो देवगतिं बन्धमाणस्स गिरयगती बज्झमाणपगतिं संकमतित्तिकाउं देवगतीए संक्रमति । सो अनोमुत्तं बन्धिऊण कालगतो देवलोपसु ॥५२॥ उबवण्णो ताव णिरयगतीबन्धकालस्स अंतोमुत्तो अतीतो । ततो देवलोएस उबवण्णस्स देवगती उब्वद्दिजति ताहे णिरयगतिठितिए वि देवगतिठितिए संकाभियाए कितीउदीरणा लब्भति । एवं अंतोमुहत्तोणा लभइ ।
T