________________
अत्र क्षीण नोक० ६क । पु० स्थ बन्धोदयोदीरणाविच्छेदः, समयोनावलिकादिकबद्धं च मुक्त्वा शेषं सर्व क्षीणं, स-४ कस्योपरि स्थितौ अपूर्वस्पधेककरणारम्भः । अस्यामदायां वत्तेमान: समयोनावलिकाद्विकेन कालेन पुंवेदं क्षपयति । अत्र सं० कस्योपरिस्थिती अपू०प० करणं समाप्त, अनन्तरतस्तत्रैव किट्टीकरणप्रारम्भः । (ताच कल्पनया १२)
अत्र जाताः १२ किट्टयः। अतः क्रोधस्य प्रथमकिटिवेदनं, माने गुणसंक्रमणं च ।
अतः द्वितीयकिट्टेरपि वेदनं, माने गु० सं० च ।
अत्र प्रथमकिटेश्चरमावलिका द्वि०किट्टयन्तर्गतत्वेन वेदिता!
अतः ३यकिट्टेरपि वेदनं, माने गु० सं० च ।
अत्र २ यकिटेश्वरमावलिका तृ० किट्टियन्तर्गतत्वेन वेदिता।
अत्र क्रोधबन्धोदयोदीरणाविच्छेदः । सत्ता च शेषमात्रा एव तस्याश्च गु० सं० । अनन्तरत: मानस्य प्रथमकिट्टिवेदनं, मायायां गु० सं० च । अत्र कोधतृतीयकिटेश्वरमावलिका स्तिबुकेन गता । अत्र क्रोधशेषस्य गुणसंक्रमः समाप्तः । अनन्तरं सर्वसंक्रमः। क्षीणः स० क्रोधः ।
अत: मानस्य २यकि० वे०, गु० सं० च । अत्र मानस्य प्रथमकिटेटेश्वरमावलिका द्वि०किट्टयन्तर्गतत्वेन वेदिता । DaDanas