________________
HDSOOC
1 करणोदयसंताणं सामित्तोघेहिं सेसगं णेयं । गइआइमग्गणासुं संभवओ सुट्ठ आगमिय ॥५३॥ ।
(०)-'करणोदयसंताणं समित्तोघेहिं 'ति-अट्टण्हं क(रणाणं उद)य संताण य 'सामित्तोघेहिति-एए भणिया ओघसामित्तं वुच्चति, तेहिं सामित्तोघेहिं 'सेस'ति-आतेसोणेयंति, कत्थ णेयध्वं ? भण्णति-'गइयाइ७ मग्गणासु संभवओ'त्ति-(गइ)याईसु चोद्दससु मग्गणट्ठाणेसु 'संभवओत्ति-जत्थ जहा घडति 'सुटुआगमिय
त्ति-अच्चंत पुवावरउवओगं काउं ।।२३॥ A (मलय०)-'करणोदयसंताण'ति-अष्टानां करणानामुदयसत्तयोश्च यदुक्तं प्रत्येकं सप्रपञ्चं स्वरूपं तत ओघस्वामित्वमुच्यते । 'मा| मित्तोघेहिति द्वितीयार्थ तृतीया, व्यक्त्यपेक्षया च बहुवचनम् । ततश्च तानि ओघस्वामित्वानि यथोक्तकरणाष्टकोदयसत्तास्वरूपरू
पाणि सुष्ठु आगम्य परिभाव्य शेषकमपि ज्ञातव्यं, क्व ज्ञातव्यमित्याह-गत्यादिषु चतुर्दशसु मार्गणास्थानेषु, कथमित्याह-संभवतो', | यथा संभवति यथा घटते तथैव, नान्यथा ॥५३॥ | (उ०)-अष्टानां करणानामुदयसत्तयोश्च यदुक्तं प्रत्येकं स्वरूपं तत्स्वामित्वौघेरिति द्वितीयार्थे तृतीया व्यक्त्यपेक्षया बहुवचनं उत्त| राभिधेयस्य च प्राग्निपातः, ततश्च तान्यो स्वामित्वानि यथोक्तकरणाष्टकोदयसत्तारूपाणीत्यर्थः । सुष्ठु आगम्य परिभाव्य शेषकमपि ज्ञातव्यम् । क्वेत्याह-गत्यादिषु चतुर्दशसु मार्गणास्थानेषु । कथमित्याह-'संभवतः', शास्रानुसारेण, नान्यथा ॥५३॥
बंधोदीरणसंकमसंतुदयाणं जहन्नयाईहिं । संवेहो पगइटिइअणुभागपएसओ णेओ ॥५४॥
R
ACK