SearchBrowseAboutContactDonate
Page Preview
Page 1349
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१४॥ सत्तास्थानेषु भूयस्कारादयः SHADISSOMDISORDICAan क्षणं सत्तास्थानं तदेव परभवायुर्वन्धे षट्चत्वारिंशच्छतात्मकसत्तास्थानं (१४६) भवति । तथा यदा जन्तोस्तेजोवायुभवे वर्तमानस्य नाम्नोऽष्टसप्ततिरेकमेव च नीच्चैर्गोत्रलक्षणं गोत्रं सत्तदा तस्य ज्ञानावरणपश्चकदर्शनावरणनवकवेदनीयद्विकमोहनीयषड्विंशत्यन्तरायपश्चकतिर्यगायुषां मीलनेन सप्तविंशं शतं (१२७) सत्तास्थानं भवति, तदेव पारभविकतिर्यगायुर्वन्धेऽष्टाविंशत्यधिकं शतं (१२८)। तथा वनस्पतिकायिकेषु यदा स्थितिक्षयाद्देवद्विकनरकद्विकवैक्रियचतुष्टयरूपास्वष्टासु प्रकृतिषु क्षीणासु नाम्नोऽशीतिप्रकृतयः सत्तायां लभ्यन्ते तदा नाम्नोऽशीतिद्वै वेदनीये द्वे गोत्रे अनुभूयमानं तिर्यगायुरावरणचतुर्दशकं मोहनीयषड्विंशतिरन्तरायपञ्चकं चेति त्रिंशच्छतात्मकं (१३०) सत्तास्थानं, तदेव परभवायुर्वन्धे एकत्रिंशच्छतात्मकं (१३१) सत्तास्थानम् । तदेवं परिभाव्यमानं द्वात्रिंशच्छतात्मकं सत्तास्थानं न प्राप्यत इति तद्वर्जनं कृतम् । इह यद्यपि सप्तनवत्यादीनि तत्तत्प्रकृतिप्रक्षेपादन्यथाऽन्यथाऽनेकधा लभ्यन्ते तथापि संख्यया तुल्या. | नीति न पृथग्विवक्ष्यन्ते । ततोऽष्टचत्वारिंशदेव सत्तास्थानानि, नोनाधिकानि । अत्रावक्तव्यं सत्कर्म नास्ति, सर्वप्रकृतिसत्ताव्यवच्छेदे | | भूयः सत्ताया अयोगात् । अवस्थितानि चतुश्चत्वारिंशत् , एकादशद्वादशचतुर्नवतिपश्चनवतिरूपाणां चतुर्णा सत्तास्थानानामेकसामयिकतयाऽवस्थितत्वायोगात् । सप्तचत्वारिंशदल्पतराणि । सप्तदश भूयस्कागणि, यतस्तानि सप्तविंशतिशतादारभ्य परत एव प्राप्यन्ते, नार्वाक्, परतोऽपि यत्रयस्त्रिंशच्छतात्मकं सत्तास्थानं तदपि भूयस्कारतया न लभ्यते, सप्तविंशतिशतादाक्तनानां सत्तास्थानानां परतोऽपि त्रयस्त्रिंशच्छतात्मकस्य सत्तास्थानस्य क्षपकण्यामेव प्राप्तिसंभवात् । ततश्च प्रतिपाताभावेन तेषां भूयस्कारत्वायोगात् , ततः सप्तदशैव भूयस्काराणि । तदेवमुक्ताः उत्तरप्रकृतिमाश्रित्य चन्धादिषु भूयस्कारादयः । एवं बन्धादीनां स्थित्यादित्रये संक्रमादीनां चतुर्यु चागः | मानुसारेण स्वयमेव भावना विधेया ॥५२॥ १९४॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy