________________
अनुभागो
दीरणा
छातित्थयरं घाईणि य परिणाम पच्च(इ)याणि सेसाओ।भवपच्चइया पुव्वुत्ता वि य पुव्वुत्तसेसाणं ॥५३॥ कर्मप्रकृतिः
(०)-तित्थगरणाम पंचणाणावरण नवदंसणावरणं णोकसायाणं मोहणिज्ज पंचण्हं अंतराइयाणं एतेसिं ॥७२॥ एगूणचत्तालीसाए कम्माणं अणुभागुदीरणा परिणामपच्चईया तिरियमणुयाणं । परिणामो णाम अण्णहिभाव
| गमणं, गुणपच्चएणं अण्णहि भावे णिज्जंति । 'सेसाओ भवपञ्चइयातोत्ति-सेसाउ पगतीउ, कयरा ? भण्णइसातासातं, आउयचउक्क, गतिचउक्क, जाइपंचगं, उरालियसत्तगं, छसंघयणा, पढमवजा पंचसंठाणा, कक्खडं, गुरुगं, चत्तारि आणुपुब्वीउ, उवघायं, उस्सासं, आयावं, अपसथविहायगति, तसं, थावरं, बायरं, सुहुमं, | पज्जत्तगं, अपजत्तगं, साहारणं, दुभगं, दुस्सरं, अणादेज्जं, अजसं, जिम्मेणं, णीयागोयमिति एतासिं छप्पण्णाए पगतीणं अणुभागुदीरणा भवपचया। जं जस्स अत्थितं तस्स जोजेयव्वं । 'पुब्बुत्ता वि य पुवुत्तसेसाणं'ति-पुवुत्ता कम्मा, पुब्बुत्तसेसाणं ति-देवणेरइया, सभावसरीरिणो अपच्चइणो य-एतेसिं भवपच्चइयाणि चेव भवंति। तं जहाणवण्हं णोकसायाणं पच्छाणुपुब्बीए उक्कस्सगाउ अणुभागफडगाउ आढवेतु असंखेजा अणुभागभागा भवप चइयातो उदीरिज्जंति । वेउब्वियसत्तगं तेजइगसत्तगं पंचवण्णा दो गंधा पंच रसा सीउण्हणिद्धलुक्खा धिरा| थिर सुभासुभ अगुरुलहुगं च एताणि देवणेरइयाणं भवपञ्चइयाणि । समचउरंसं भवधारणिजसरीरे भवपच्चइयं । मउयलहुय-पराघायुज्जोव-पसत्थविहायगति-सुस्सर-पत्तेयसरीरणामाणं उत्तरवेउब्वियं मोत्तु सेसेसु भवपच्चइया अणुभागुदीरणा । सुभगआएजजसकित्तिउच्चागोयाणं अगुणपडिवण्णस्स भवपचइया अणुभाग
DPROADSSOCCASIONS
॥७२॥