SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ CDSS उदीरणा। सब्वेसिंघातिकम्माणं उदीरणा देवणेरइयाणं भवपच्चइया । पच्चयपरूवणा भणिया ॥५३॥ (मलय०)-'तित्थयत्ति-तीर्थकरं घातिकर्माणि च-पञ्चविधज्ञानावरगनवविधदर्शनावरणनोकषायवर्जमोहनीयपञ्चविधान्तरायरू| पाणि सर्वसंख्ययकोनचत्वारिंशत्प्रकृतयोऽनुभागोदीरणामधिकृत्य तियअनुष्याणां परिणामप्रत्ययाः। एतदुक्तं भवति-आसां प्रकृतीना. मनुभागोदीरणा तिर्थमनुष्याणां परिणामप्रत्यया भवति । परिणामो ह्यन्यथाभावनयनम् । तत्र तिर्यश्चो मनुष्या वा गुगप्रत्ययेनान्यथा-IN) बद्धानामन्यथा परिणमय्यतासामुदीरणां कुर्वन्तीति। 'सेसा उत्ति-शेषाः प्रकृतयः, सातासातवेदनीयायुश्चतुष्टयगतिचतुष्टयजातिपश्चकौदारिकसप्तकसंहननषदकप्रथमवर्जसंस्थानपञ्चककर्कशगुरुस्पर्शानुपूर्वीचतुष्टयोपघातातपोच्छ्वासाप्रशस्तविहायोगतित्रसस्थावरवादरमूक्ष्मप. प्तिापर्याप्तसाधारणदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्ररूपाः षट्पञ्चाशत्संख्या अनुभागोदीरणामधिकृत्य भवप्रत्यया वेदि| तव्याः। एतासामनुभागोदीरणा भवप्रत्ययतो भवतीत्यर्थः । 'पुवुत्त' इत्यादि । पूर्वोक्ता अपि प्रकृतयः पूर्वोक्तशेषाणां-प्रागुक्ततिर्यअनुप्यव्यतिरिक्तानां भवप्रत्ययाऽनुभागोदीरणा वेदितव्या । तथाहि-देवनारकैवतरहितैश्च तिर्यमनुष्यनवानां नोकषायाणां पश्चानुपूर्व्या, उत्कृष्टानुभागस्पर्धकादारभ्येत्यर्थः, असंख्येया अनुभागा भवप्रत्ययादेवोदीर्यन्ते । तथा वैक्रियसप्तकतैजससप्तकवर्णपश्चकगन्धद्विकरसपश्चकस्निग्धरूक्षशीतोष्णस्पर्शस्थिरास्थिरशुभाशुभागुरुलघुप्रकृतीनां देवा नैरयिकाश्च भवप्रत्ययादनुभागोदीरणां कुर्वन्ति । तथा समचतुरस्र संस्थानस्य भवधारणीये शरीरे वर्तमाना भवप्रत्ययादनुभागोदीरणां देवाः कुर्वन्ति । मृदुलघुपर्शपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्ये४ कनाम्नामुत्तरवैक्रियशरीरिणं मुक्त्वा शेषाणां भवप्रत्ययादनुभागोदीरणा प्रवर्तते । सुभगादेययशःकी[ञ्चैर्गोत्राणामनुभागोदीरणा गुण हीनस्य भवप्रत्ययादवसेया, गुणवतां तु गुणप्रत्यया। तथा सर्वेषां घातिकर्मणामनुभागोदीरणा भवप्रत्ययादेव देवनारकाणाम् ॥५३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy