SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः 11311 DaK अधुवाति बंधति । देवनेरतिया पढमसंमत्तं उत्पातेमाणा मणुजगतिपाउग्गातिं सुभाई मणुयदुगउरालियदुगपढमसंघयणसहियातिं सुभातिं बावीसं बंधति, नवरि तमतमानेर तितो तिरियगतितिरियाणुपुत्र्वीणीयागोय सहियाई सव्वसुभाई नामे बंधति । एवं पगतिबंधं बंधति । ठिइबंधन्ति ठिइबंधं अंतोकोडाकोडीतो पकरेति । अणुभागं असुभं हसति सुभं बढेति । 'जोगवसा य पदेसंति-जहण्णजोगिस्स जहण्णप्पदेसबंधो, एवं मज्झस्स मज्झो, उक्कोसस्स उक्कोसो पदेसबंधो। ट्ठितिबंधस्स पुणो विसेसं भणति - 'ट्टिइबंधद्धापूणे णवबंधं पलसंस्वभागूणं'ति । ठितिबंधे पुन्ने अन्नं द्वितिबंधं पलिउवमस्स संखेज्जतिभागहीणं बंधति, ततो अन्नं संखेज्जतिभागहीणं बंधति, एवं संखेजाइं पलिओवमसंखेज्जति भागहाणिट्ठाणातिं बंधति । 'असुभसुभाणणुभागं अगंतगुणहाणिवडिहिं नि-समते समते असुभकम्माणं दुट्टाणीयं अनंतगुणहीणं असुभाणुभागं बन्धति, सुभकम्माणं चउट्टाणीयं अणुभागं अनंतगुणं च समते समते बंधति । एवं एतेण विहिणा संजुत्तो करणाई अहापवत्तमादीणि आढवेति । आहापवत्तकरणं अपुत्र्वकरणं अणियहिकरणं एक्केक्कं अंतोमुहुत्तं परिवज्जति। तिन्हवि | करणाणं कालो अंतोमुहुत्तो । जहकम्मेणं निन्नि वि करेत्तु 'उवसंतद्धं च लहति कम त्ति - चउत्थी उवसंतद्वा तं पि कमेणं पावति ॥ ३-४-५-६-७-८॥ ( मलय ० ) - 'सवसमणा इत्यादि । इह सर्वोपशमना 'मोहस्यैव' - मोहनीयस्यैव, शेषाणां तु कर्मणां देशोपशमना । तत्र तस्य मोहनीयस्य सर्वोपशमनाक्रियायोग्यः पञ्चेन्द्रियः संज्ञी सर्वाभिः पर्याप्तभिः पर्याप्तः इत्येवं 'लब्धित्रिकयुक्तः'- पञ्चेन्द्रियत्वसंज्ञित्वपर्याप्तत्व Da उपशमनाकरणम् ॥३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy