________________
साहिं पजत्तीहिं पजत्तो, 'लद्वितिगजुत्तोत्ति-पंचिंदितो सरिण पज्जत्तो एयाहिं लद्वीहिं सहितो अहवा उबसमलद्वी (उब एसस वणलद्वी) पउग्गलद्विरिति एयाहिं सहिओ । 'पुब्वपित्ति-करणकालातो पुविपि विसुज्झन्तो अनंतगुणाते विसोहीते वहन्तो, 'गंठियसत्ताणइकमिय सोहिं ति-गठियसत्ता अभवसिद्धिया तेसिं जा विसोही ततो अनंतगुणविसुद्धो । 'अन्नयरे सागारे जोगे य विसुद्धले सासु त्ति- अन्नयरे मतिसुयविभङ्ग अन्नाणसागारोव योगे वहमाणो, जोगे-मणजोगे वा वचिकायजोगे वा वहमाणो, तिन्हं विसुद्धलेसाणं अन्नगरीए वहमाणो, जहणणेण तेउलेसे, मज्झिमेणं पहले से, उक्कोसेणं सुक्कलेस्साते वट्टमाणो । आउगवजाणं सत्तण्ड कम्माणं संतकम्मस्स ठिति अन्तोकोडा कोडि काउं 'दुट्टाणं चउट्ठाणं असुभसुभाणं च अणुभागं ति असुभाणं कम्माणं चउट्टाणिय रसं दुट्ठाणियं करेइ, सुभाणं कम्माणं दुट्टाणीयं रसं चउट्ठाणीयं करेति । 'बन्धंतो धुवपगडी भवपाउग्गा सुभा अणाऊ यत्ति-पंचविहं नाणावरणं नवविहं दंसणावरणं मिच्छत्तं सोलसकसाया भयं दुर्गच्छा तेयगं कम्मगं वन्नं गंध रसं फासं अगुरुलहुगं उवघातं निमेणं पंचविहं अंतरातियं । एयातो सत्तचत्तालीसं धुवपगतीतो बंधमाणो सेमातो परियहमाणीओ तासिं भवपाउरगातो सुभाओ बंधति, 'अणाऊ य'त्ति आउगवजातो, आउगं अतिविसुद्ध ण बंघति । जति मणुतो तिरिओ वा पढमसम्मत्तं उप्पातेति देवगतिपाउरगातिं सुहाई कम्मतिं बंधति - देवगति पंचिंदियजाति वेउब्वियसरीरं समचउरंसं विउब्वियअङ्गोव देवाणुपुव्वि पराघातं उस्सासं पसत्थविहायगति तसादिदसगं पसत्थं एयाई एगूणवीसं नामस्स, सायं, उच्चागोयं, एयातिं एक्कवी सं
2122