SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः उपशमनाकरणम् ॥२॥ NIORREE तथा 'देशस्य' देशोपशमनायास्तयोयोः पूर्वोक्तयोर्नामधेययोविपरीते नामधेये । तद्यथा-अगुणोपशमनाऽप्रशस्तोपशमना च ॥२॥ (उ०)-साऽपि द्विविधेत्याह-करणकृतोपशमना द्विविधा सर्वस्य देशस्य च-सर्वविषया देशविषया चेत्यर्थः । एकैका द्विसंज्ञानामधेयद्वययुक्ता, तद्यथा-सर्वस्य-सर्वोपशमना गुणप्रशस्ता-गुणोपशमनाप्रशस्तोपशमनालक्षणनामद्वयवती, देशस्य च-देशोपशमना च ताभ्यां विपरीताऽगुणोपशमनाऽप्रशस्तोपशमनालक्षणनामद्वयवतीत्यर्थः ॥२॥ | सव्वुवसमणा मोहस्सेव उ तस्सुवसमक्कियाजोग्गो। पंचेंदिओ उ सन्नी पजत्तो लद्धितिगजुत्तो ॥३॥ पुव्वं पि विसुझंतो गंठियसत्ताणइक्कमिय सोहिं । अन्नयरे सागारे जोगे य विसुद्धलेसासु ॥४॥ ठिइ सत्तकम्म अन्तोकोडीकोडी करेत्तु सत्तण्हं । दुट्टाणचउठाणे असुभसुभाणं च अणुभागं ॥५॥ बंधंतो धुवपगडी भवपाउग्गा सुभा अणाऊ य । जोगवसा य पएसं उक्कोसं मज्झिम जहण्णं ॥६॥ ठिइबंधद्धापूष्णे नवबंधं पल्लसंखभागूणं । असुभसुभाणणुभागं अणंतगुणहाणिवुड्डीहिं ॥७॥ करणं अहापवत्तं अव्वकरणमनियट्टिकरणं च । अंतोमुहुत्तियाई उवसंतद्धं च लहइ कमा ॥८॥ (चू०)-तत्थ सम्बोवसमणा मोहणिजस्सेवण अन्नेसिं कम्माणं, देसुवसमणा सव्वेसिं। तस्सुवसमक्किया। जोग्गोंत्ति-तस्स सब्बोपसमणक्रियाजोग्गो को? सो ‘पंचेन्दिओ उ सन्नी पजत्तोत्ति-अन्नयरो पंचेंदिओ सन्नी ॥२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy