SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ DIS बन्धन करणे योगप्र. रूपणा. | ततोऽपि पराणि तावन्ति तान्युत्कर्षतः सप्त समयान् । ततोऽपि पराणि तावन्ति तान्युत्कर्षतोऽष्टौ समयान् यावदवस्थितानि लभ्यन्ते। कर्मप्रकृतिः ततः पराणि यानि क्रमेण योगस्थानानि श्रेण्यसंख्येयांशगतप्रदेशप्रमाणानि तान्युत्कर्षतः सप्त समयान् यावदवस्थितानि । तदनन्तर मुक्तसंख्याकानि तान्युत्कर्षतः षद् समयानवस्थितानि । एवं तावत्पतिलोमतया वाच्यं यावदन्तिमानि श्रेण्यसंख्येयांशगतप्रदेशप्रमा॥३३॥ | णान्युत्कर्षतो द्वौ समयौ यावदवस्थितानि प्राप्यन्ते ॥ १२ ॥ __इदाणि तेसिं चेव जोगट्ठाणाणं जहन्नगकालणिरूवणत्थं भण्णति एगसमयं जहन्नं ठाणाणप्पाणि अट्ठ समयाणि । उभओ असंखगुणियाणि समयसो ऊण ठाणाणि ॥१३॥ * 21 (चू०)–'एगसमयं जहण्णं' ति-सव्वजोगट्टाणेसु जहन्नेणं एगं समयं अवट्ठाणं । इदाणिं सुहमणिगोयपज-1 त्तगस्स जहण्णं जोगट्ठाणं आदि काऊणं चउसमतिगादी जोगद्वाणा वुत्ता, ततो हेट्टतो अपजत्तगपातोग्गा जोगट्ठाणा ते एगसमतिगा असंखेजा। कहं ? भण्णइ-सब्वो अपज्जत्तगो अपजत्तगद्धाए वद्दमाणो असंखेजाए। जोगवड्डीए वड्डतित्ति काऊणं णत्थि अवट्ठाणं, तम्हा सव्वाहिं पजत्तीहिं पज्जत्तस्स अवट्ठाणं भवति। समयपरूवणा भणिता । चतुसमतिगादी जोगट्टाणा सव्वे किं तल्ला ? अतल्ला ? तन्निरूवणत्थं भण्णति अप्पाबहुत्तं| ठाणाणप्पाणि अट्ठसमयाणि उभओ असंखगुणियाणि' त्ति-सव्वत्थोवाणि अट्ठसमतिगाणि जोगट्ठाणाणि । | किं कारणं? भण्णति-अतिचिरकालातिणि ठाणा थोवा भवंतित्ति काउं। उभयो पासिं सत्तसमतिगा जोगहाणा दोवितुल्ला, असंखेजगुणा । सत्तसमतिगेहिंतो उभयो पासिं छस्समतिगा जोगट्ठाणा दोवि तुल्ला, असंखे ASESORACASA E DISCCes ॥३३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy