SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४१॥ माणहितीओ समयादिहीणातो तातो द्वितीतो उदीरणं एन्ति उपरिमाउंन इंति उदीरणं । 'देसघाति त्यत्ति-तोहितिबन्धसहस्सेसु गएसु'दाणंतरायमणपज्जवं च'त्ति-दाणंतरायमणपजवनाणावरणाणं बन्धो देसघातिं करेइ । उपशमना'ओहिदुगलाभ'त्ति-ततो संखेजेसु द्वितीबन्धसहस्सेसु गतेसु ओहिनाणाधरणीजं ओहिदसणावरणीजं लाभंत करणम् राहितीयाणं बन्धो देसघाती करेइ । 'सुयभोगाचक्खूओ'त्ति-ततो संखेन्जेसु द्वितीबन्धसहस्सेसु गतेसु सुयनाणावरणीजं अचक्खुदंसणावरणीजं भोगन्तरातियं च बन्धेणं देसघाई करेइ । 'चक्खु यत्ति-ततो संखेज्जेसु हितिबन्धसहस्सेसु गतेसु चक्खुदंसणावरणिज्जं बंधेणं देसघाई करेइ । 'ततो मति सपरिभोग'त्ति-ततो संखे- चारित्रमोज्जेसु द्वितिबन्धसहस्तेसु गतेसु मतिणाणावरणीयं परिभोगतराइयं च बंधेण देसघाइं करेइ । 'वीरियं च त्ति-1 होपशमना तत्तो संखेजेसु ठितिबंधसहस्सेसु गतेसु वीरियन्तराइतं बंधेणं देसघाति करेति । 'असे ढिगया बन्धन्ति उ सव्वघाईणि'त्ति-अक्ववगअणुवसामगा सवे सव्वघाई बन्धन्ति ॥४०-४१॥ (मलय.)-'अह' इत्यादि । अथशब्दोऽधिकारान्तरसूचकः। यस्मिन् काले सर्वकर्मणां पल्योपमासंख्येयभागमात्रः स्थितिबन्धस्तस्मिन् कालेऽसंख्येयसमयबद्धानामेव कर्मणामुदीरगा प्रवतते । कथमेतदवसीयत इति चेद्, उच्यते-इह यदा पल्योपमासंख्येयभागमात्रं स्थिति| बन्धं करोति तदा बध्यमानप्रकृतिस्थित्यपेक्षया याः पूर्ववद्धाः समयादिहीनाः स्थितयस्ता एवोदीरणामुपगच्छन्ति, नान्याः। ताश्च चिरकालबद्धा एव क्षीगशेषाः संभवन्तीत्यसंख्येयसमयबद्धानां तदानीमुदीरणा। 'देसघाइ स्थ' इत्यादि-ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु 'अत्र'-अस्मिन् प्रस्तावे दानान्तरायं मनःपर्यवज्ञानावरणं च देशघाति बध्नाति, दानान्तरायमनःपर्यायज्ञानावरणयोग्नुभा-IN गबन्धं देशवातिनं करोतीत्यर्थः । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु अवधिज्ञानावरगावधिदर्शनावरणलाभान्तरायाणामनुभागं देश ५१
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy