SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ | INDIANRRECENE वेदनीयस्य जघन्या स्थित्युदीरणैकेन्द्रियस्य सर्वाल्पस्थितिसत्कर्मणो लभ्यते, ततस्तस्यैव समयान्तरे वर्धमानस्थितिसत्कर्मणोऽजघन्या, B| ततः पुनरपि जघन्येति जघन्याजघन्या च सादिरधुवा च । आयुपोजघन्या स्थित्युदीरणा पर्यन्तावलिकायां न भवति, परभवोत्पत्ति प्रथमसमये च भवतीति सादिरध्रुवा च । तथा सर्वासां प्रकृतीनां शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विधा, सादयोऽध्रुवाश्चेति । तथाहि-सर्वेषामप्यायुर्वकर्मणामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टसंक्लेशवतः कियत्कालं प्राप्यते, समयान्तरेऽध्यवसायपरावृत्तेः, तस्याप्यनुत्कृष्टा समयान्तरे, भूयोऽप्युत्कृष्टा, संक्लेशविशुद्ध्योः प्रायः प्रतिसमयं परावृत्तेः। ततो द्वे अपि साद्यध्रुवे । जघन्याया द्विप्रकारत्वं च प्रागेव भावितम् । आयुषां तु विकल्पत्रयेऽपि युक्तिः प्रायः प्राक्तन्येवावसेया ॥३०॥ __ इयाणि उत्तरपगतीणं भण्णइ मिच्छत्तस्स चउद्धा अजहण्णा धुवउदीरणाण तिहा। सेस विगप्पा दुविहा सव्वविगप्पा य सेसाणं ॥३१॥ (चू०) 'मिच्छत्तस्स चउद्धा अजहण्ण'त्ति-मिच्छत्तस्स अजहण्णा ठितिउदीरणा सादियादि चउब्विहा । कहं ? भण्णइ-मिच्छादिहिस्स पढमसमत्तं पडिवजमाणस्स पढमठितीए समयाहियावलिया सेसाए जहणिया ठितीउदीरणा । सा य सादि य अधुवा । तं मोत्तुण सेसा सव्वा अजहणिया ठितीउदीरणा । तस्स चेव सम्मत्ताउ परिवडमाणस्स मिच्छत्तं वेदेमाणस्स सादिया । अणादिया तं ठाणमपत्तपुवस्स । धुवा धुवा य पुव्वत्ता। 'धुवउदीरगाण तिहत्ति, धुवउदीरणा-विग्यावरणा चोद्दस, णामंभि य तेत्तीसा, एतेसिं सत्तचत्तालाए कम्माणं अणादियधुवअधुवा तिविहा । कहं ? भण्णइ-विग्यावरणचोहसाण खीणकसायरस समहियावलियसेसाए
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy