SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ द्वाराणि । तथाहि-एककस्मिन् स्थाने जीवप्रमाणप्ररूपणा १, अन्तरस्थानप्ररूपणा २, निरन्तरस्थानप्ररूपणा ३, नानाजीवकालप्रमाणप्ररूपणा ४, वृद्धिप्ररूपणा ५, यवमध्यप्ररूपणा ६, स्पर्शनाप्ररूपणा ७, अल्पबहुत्वप्ररूपणा ८ चेति । तत्राद्यपरूपणाद्वयं कुर्वन्नाहएकैकस्मिन् स्थावराणां बन्धयोग्येऽनुभागबन्धस्थानेऽनन्ताः स्थावरजीवा बन्धकत्वेन प्राप्यन्ते । त्रसप्रायोग्ये त्वेककस्मिन्ननुभागबन्धस्थाने जघन्येनको द्वौ वा उत्कर्पतोऽसंख्येया आवलिकासंख्येयभागमात्रास्त्रसजीवाः प्राप्यन्ते । तथा एषां त्रसजीवानामसंख्येया लोका असंख्येयलोकाकाशप्रदेशप्रमाणान्यनुभागबन्धस्थानान्यन्तरं, त्रसप्रायोग्येष्वनुभागबन्धस्थानेषु त्रसजीवानां जघन्येनके द्वे बोत्कर्षतोऽसं ख्येयलोकाकाशप्रदेशप्रमाणानि बन्धं नायान्तीत्यर्थः । अथ स्थावरे-स्थावरप्रायोग्येषु स्थानेष्वन्तरं नास्ति । सर्वाण्यपि स्थावरपायोॐ ग्यानि स्थानानि सर्वदेव स्थावरजीवैर्बध्यमानानि प्राप्यन्ते, स्थावरजीवानामनन्तत्वात्तत्प्रायोग्यस्थानानां चासंख्येयत्वादन्तराप्राप्तेरिति भावः ॥४४॥ निरंतरठाणपमाणाणुगमेणंआवलिअसंखभागो तसा णिरंतरमहेगठाणम्मि । नाणा जीवा एवइकालं एगिदिया णिच्चं ॥४५॥ । (चू०) तसजीवहिं णिरंतराणि ठाणाणि जहणणेणं दो वा तिणि वा, उक्कोसेणं आवलियाए असंखेजति भागमेत्ताणि । किं(कारणं)? भण्णइ-तसजीवा थोवा,ठाणाणि असंखेजगुणाणित्ति काउं। णाणाजीवकालपमाणाणुगमेणं 'अहेगट्टाणमिणाणा जीवा एवतिकालं'ति-एक्केक्कं हाणं णाणाजीवहिं केवतियं कालं अविरहितं होति? भण्णइ-जहण्णेण एक्कं समय, उक्कोसेणं आवलियाते असंखेजतिभागमेत्तं कालं, परतो विरहितं भवति । माणिरंतरमहेगठाणावा तिणि वा, उक्कामा गाणाजीवकालपमाणाण
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy