SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ दो वा, उक्कोसेणं असंखेजलोगागासपदेसमेत्ताणि, 'अह थावरे णस्थित्ति-थावरपातोग्गेसु ठाणेसु अंतरंणत्थि। कर्मप्रकृतिः कहं ? भण्णइ-थावरजीवा अणंता, ठाणाति असंखेजाणित्ति काउं ॥४४॥ | अनुभाग४ ॥११॥ बन्धप्ररू(मलय०)-तदेवं कृताऽल्पबहुत्वप्ररूपणा, तत्करणाच्चोक्तान्यनुभागबन्धस्थानानि । साम्प्रतमेतेष्वनुभागबन्धस्थानेषु निष्पादकत्वेन ४ यथा जीवा वर्तन्ते तथा प्ररूपणा कर्तव्या । तत्र चाष्टावनुयोगद्वाराणि । तद्यथा-एकैकस्मिन् स्थाने जीवप्रमाणप्ररूपणा, अन्तरस्थानप्र-1) पणा. रूपणा, निरन्तरस्थानप्ररूपणा, नानाजीवकालप्रमाणप्ररूपणा, वृद्धिप्ररूपणा, यवमध्यप्ररूपणा, स्पर्शनाप्ररूपणा, अल्पबहुत्वप्ररूपणा च ।। | तत्र प्रथमत एकैकस्मिन् स्थाने नानाजीवप्रमाणप्ररूपणार्थमाह-'थावरे'ति । एकैकस्मिन् स्थावराणां बन्धं प्रति प्रायोग्येऽनुभागबन्ध-| स्थानेऽनन्ता स्थावरजीवा बन्धकत्वेन प्राप्यन्ते । त्रसप्रायोग्ये चैकैकस्मिन्ननुभागबन्धस्थाने जघन्येनैको द्वौ वोत्कर्षतोऽसंख्येया आवलिकाया असङ्खथेयभागमात्रास्त्रसजीवाः प्राप्यन्ते । साम्प्रतमन्तरस्थानप्ररूपणामाह-'लोगा सिं'इत्यादि । एषां'-त्रसजीवाना असङ्खथेया) ४ लोका असङ्खयेयलोकाकाशप्रदेशप्रमाणानि अनुभागबन्धस्थानानि अन्तरम्, एतावन्ति बन्धं नायान्तीत्यर्थः । इदमुक्तं भवति-त्रसप्रा योग्यानि यानि स्थानानि त्रसजीवानां बन्धं नायान्ति तानि जघन्यपदे एकं द्वे वा, उत्कर्षतोऽसङ्खयेयलोकाकाशप्रदेशप्रमाणानि | भवन्ति । 'अथ स्थावरे'-स्थावरप्रायोग्येषु स्थानेषु अन्तरं न विद्यते, सर्वाण्यपि स्थावरप्रायोग्याणि स्थानानि सर्वदेव स्थावरजीवैबध्यमा| नानि प्राप्यन्त इत्यर्थः । कथमेवं गम्यते ? इति चेद्, उच्यते-इह स्थावरा अनन्ताः, स्थावराणां बन्धं प्रति प्रायोग्यानि च स्थानानि | पुनरसंख्येयानि, ततोऽन्तरं न प्राप्यते॥४४॥ ॥१११॥ (उ०)-प्ररूपितान्यनुभागबन्धस्थानानि । अर्थतेषु निष्पादकत्वेन यथा जीवा वर्तन्ते तथा प्ररूपणा कर्त्तव्या । तत्राष्टावनुयोग FDMREDIOS DDROOMIRRORNOMYROIN
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy