________________
। पराणि सर्वाण्यप्यनन्तभागवृद्धासंख्येयभागवृद्धसंख्येयभागवृद्धसंख्येयगुणवृद्धासंख्ययगुणवृद्धानि स्थानान्यसंख्येयगुणानि प्राप्यन्ते ।।
तेभ्योऽप्यनन्तगुणवृद्धानि स्थानान्यसंख्येयगुणानि । यतः प्रथममनन्तगुणवृद्धं स्थानं पाश्चात्यमनन्तरं स्थानमधिकृत्य यद्यनन्तगुणा धिकं तदा तत उत्तराण्याषट्स्थानकपरिसमाप्तेः सर्वाण्यपि सुतरां तथा। यावन्ति च स्थानानि प्रागतिक्रान्तानि तावन्त्यककस्मिन्ननन्तगुणवृद्धानामन्तरान्तराभाविनामन्तरे भवन्ति, कण्डकमात्राणि च तान्यन्तराणीत्यसंख्येयगुणवृद्धेभ्योऽनन्तगुणवृद्धान्यमंख्येयगुणानि सुविशदान्येव । तदेवं कृताल्पबहुत्वप्ररूपणा ॥४३॥ । ___ इदाणिं एएसु ठाणेसु केत्तिया जीवा ? केचिरं वा कालं ? केत्तिएसु ठाणेसु णिरंतरा संतरा वा? केरिसी वा)
वडी ? केरिसी फासणा? कतरंमि वा हाणे अप्पा वा बहुगा वा? तं णिरूवणत्यं जीवसमुदाहारेत्ति अणुओगद्दारं। | तस्स इमाणि अट्टअणुतोगदाराणि । तंजहा-एगट्ठाणप्पमाणाणुगमो, संतरहाणाणुगमो, णिरंतरट्ठाणपमाणाणुगमो, णाणाजीवकालपमाणाणुगमो, वटिपरूवणा, जवमज्झपरूवणा, फासणापरूवणा, अप्पाबहुगत्ति । तत्थ एगट्ठाणपमाणाणुगमेणंथावरजीवाणंता एक्किक्के तसजिआ असंखिज्जा। लोगा सिमसंखेज्जा अंतरमह थावरे णत्थि ॥४४॥
(चू०)-एक्केक्कमि थावरपाउग्गे अज्झवसाणट्ठाणे अणंता थावरजीवा। एक्किक्के तसपातोग्गे य अज्झवसाणहाणे जहण्णेणं एक्को वा दो वा उक्कोसेणं असंखेजा तसा जीवा आवलिआए असंखेजतिभागमेत्ता । सांतरट्टाणपमाणाणुगमेणं 'लोगा सिमसंखिजा अंतरंति-तसजीवहिं विरहिताणि ठाणाणि जहण्णेण एक्कं वा