SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 'एगिदिया णिचं'-एगिदियपातोग्गा हाणा एगिदियाएहिं णिच्चकालं अविरहिता ॥ ४५ ॥ कर्मप्रकृतिः | ___ (मलय०)-सम्प्रति निरन्तरस्थानप्ररूपणार्थमाह-'आवली'ति । 'तसा' इत्यत्र तृतीयार्थे प्रथमा,बन्धमाश्रित्य त्रसजीवैर्निरन्तराणि,किमु- अनुभाग॥११२॥ |क्तं भवति ? त्रसजीवैर्निरन्तरं बध्यमानानि अनुभागबन्धस्थानानिजघन्येन द्वे त्रीणि वा प्राप्यन्ते,उत्कर्षत आवलिकाया असंख्येयभागमा- बन्धप्ररूत्राणि । कथमेतदवसेयम् ? इति चेद्, उच्यते-स्तोकास्त्रसजीवाः,स्थानानि पुनखसप्रायोग्याणि असंख्येयानि, ततोन सर्वाणि त्रसजीवैः पणा. | क्रमेण निरन्तरं बध्यमानानि प्राप्यन्ते किन्तूत्कर्षतोऽपि यथोक्तप्रमाणान्येव । सम्प्रति नानाजीवकालप्ररूपणार्थमाह-'अहेगठाणम्मि' || | इत्यादि । एकैकमनुभागवन्धस्थानं नानाजीवैर्बध्यमानं कियन्तं कालं यावदविरहितं प्राप्यते इति प्रश्ने सति उत्तरं-त्रसप्रायोग्ये एकैक- 110) स्मिन्ननुभागबन्धस्थाने नानारूपास्त्रसा जीवा जघन्येनैक समयम्, उत्कर्षतः 'एवइकालं' ति-एतावन्तं कालं पूवोक्तस्वरूपं आवलिकाया | | असंख्येयभागमात्रकालं यावदित्यर्थः निरन्तरं बन्धकत्वेन प्राप्यन्ते, परतोऽवश्यं तद् बन्धशून्यं भवतीत्यर्थः । इयमत्र भावना-एकैकं | सप्रायोग्यमनुभागबन्धस्थानमन्यैरन्यैश्च त्रसजीवनिरन्तरं बध्यमानं जघन्येनैकं समयं द्वौ वा समयौ यावत्प्राप्यते, उत्कर्षतस्त्वावलि-X काया असंख्येयभागमात्रं कालम् । 'एगिदिया णिच्चं' ति-स्थावरप्रायोग्ये एककस्मिन्ननुभागबन्धस्थाने नानाविधा एकेन्द्रिया नित्यंसर्वकालमविरहितं बन्धकत्वेन प्राप्यन्ते, न कदाचनापि तद्वन्धशून्यं भवतीत्यर्थः। अत्रापीयं भावना एकैकं स्थावरप्रायोग्यमनुभागवन्धस्थानमन्यैरन्यैश्च स्थावरजीवैर्निरन्तरं बध्यमानं सर्वमालमवाप्यते, न तु कदाचनापि बन्धरहितं भवतीति ॥४५॥ (उ०)-अथ निरन्तरस्थाननानाजीवकालप्रमाणप्ररूपणार्थमाह-'तसा' इत्यत्र तृतीयार्थे प्रथमा, ततस्त्रसैनिरन्तराणि-निरन्तरं बध्य V ॥११२॥ मानान्यनुभागबन्धस्थानानि जघन्येन द्वौ त्रीणि वा पाप्यन्ते, उत्कर्षतस्त्वावलिकाया असंख्येयभागमात्राणीत्यर्थवशायोजनीयम् । कथ HODIDIOHDDONLODS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy