________________
|णियआउगाणं सव्वे पमत्ता जीवा उदीरगा, आउगस्स भयणा आवालयससे न उदारात । 'जोगता उत्ति दोण्हं च'-जोगस्स अन्तो जोगतो जाव जोगस्स अन्तो ताव णामगोयाणं सब्वे उदीरगा॥४॥ मूलप्रकृत्युदीरणा स्वामिनः
(मलय)-तदेवं कृता साधनादिप्ररूपणा। सम्पति मूलप्रकृत्यु-12
दीरणास्वामिनमाह-'घाईण'ति । घातिप्रकृतीनां-ज्ञानावरणदर्शनावर | ज्ञाना० दर्शना० विघ्नानाम् क्षीणमोहान्ताः
णान्तरायरूपाणां सर्वेऽपि छमस्थाः क्षीगमोहपर्यवसाना उदीरकाः ।। मोहनीयस्य दशमान्ताः
मोहनीयस्य तु रागिणः सरागाः-मूक्ष्मसंपरायपर्यवसाना उदीरकाः ।। वेदनीयस्य प्रमत्तान्ताः
तृतीयस्य वेदनीयस्यायुषश्च प्रमत्ताः-प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युआयुषः
अचरमावलिकप्रमत्तान्ताः दीरकाः। केवलमायुपः पर्यन्तावलिकायां नोदीरका भवन्ति । तथा नाम गोत्रयोः सयोग्यन्ताः
द्वयोर्नामगोत्रयोर्योग्यन्ताः-सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः ।
इतिशब्दो भिन्नक्रमो गाथापर्यन्ते योजनीयः, स च मूलप्रकृत्युदीरणापरिसमाप्तिद्योतको वेदितव्यः॥४॥ | (उ०)-तदेवं कृता साधनादिप्ररूपणा, अथ स्वामित्वप्ररूपणा कार्या। तत्र मूलप्रकृत्युदीरणास्वामिनमाह-घातिप्रकृतीनां ज्ञाना५ वरणदर्शनावरणान्तरायरूपाणां सर्वेऽपि छद्मस्थाः क्षीणमोहान्ता उदीरकाः। मोहनीयस्य तु रागिणो सूक्ष्मसंपरायान्ता उदीरकाः ।
तृतीयस्य वेदनीयकर्मण आयुषश्च प्रमत्ताः प्रमत्तगुणस्थानान्ताः सर्वेऽप्युदीरकाः। केवलमायुषः पर्यन्तावलिकायां नोदीरका भवन्तीति
दलदल