________________
संक्रमकरणे
प्रदेश
संक्रमः।
ग्रहणं प्रभृतोद्वर्तनास्वल्पापवर्तनासंपत्तये । द्विचर चरमे च समये उत्कृष्टयोगग्रहणं संपूर्णप्रदेशोपचयसंभवाय । एवं कृत्वा नारकभवस्य | मप्रकृतिः डा चरमसमये संपूर्णगुणितकांशः संपद्यते, तेन च संपूर्णगुणितकाशेनेहोत्कृष्ट प्रदेशसंक्रमस्वामित्वे प्रकृतम्-अधिकृतम् ।। ७७-७८ ॥
इयाणि साभित्तं।११५॥
तत्तो उव्वट्टित्ता आवलिगासमयतब्भवत्थस्स । आवरणविग्घचोदसगोरालियसत्तगुकस्सो॥७९॥ (चू०)-'तत्तो' इति-णरगातो, 'उध्वहिता'-णिगंतणं पंचिंदियतिरिक्खेसु उप्पण्णस्स, 'आवलितासमयतभवत्थस्स' इति-आवलियामेत्तं तंषि भवे ठितितस्स, भिकाले 'आवरणविग्घचोद्दसगोरालियसत्तगुक्कोसो'पंच णाणावरण, चत्तारि दंसणावरण, पंच अन्तरातियं, उरालियसत्तगं, एतासिं एकवीसाए पगतीणं उक्कोसो पदेससंकमो होति। आवलियसमयतम्भवत्थगहणं णारगचरिमसमए उक्कोसजोतिणा बहुतं दलितं बद्धं, आव| लियातीतं संकमंति त्ति काउं, अण्णहिं एत्तियस्स दलितस्स संचओ ण लब्भति.त्ति काउं॥७९॥ __(मलय०) तदेवमुक्तो गुणितकमांशः, सम्प्रति स्वामित्वमभिधीयते-'तत्तोति-स गुणितकांशम्ततः सप्तमपृथ्वीरूपान्नरकादुढत्य पर्याप्तपश्चेन्द्रियतिर्यक्षु मध्ये समुत्पन्नः, ततस्तद्भवस्थस्य-तस्मिन् पर्याप्तसंज्ञिपश्चेन्द्रियभवे तिष्ठतः प्रथमावलिकाया उपरितने चरमे | समये ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपश्चकौदारिकसप्तकलक्षणानामेकविंशतिप्रकृतीनामुत्कृष्टप्रदेशसंक्रमो भवति । एतासां हि कर्मप्रकृतीनां नारकभवचरमसमये उत्कृष्टयोगवशात् प्रभूतं कर्मदलिकमात्तम् । तच्च बन्धावलिकायामतीतायां संक्रमयति, नान्यथा । अन्यत्र चैतावत् प्रभृतं कर्मदलिकं न प्राप्यत इति 'आवलिगासमयतब्भवत्थस्स' इत्युपात्तम् ।। ७९ ॥
॥११५॥