SearchBrowseAboutContactDonate
Page Preview
Page 1156
Loading...
Download File
Download File
Page Text
________________ COOK& अतः मानस्य ३ यकि० वे०, गु० सं० च । अत्र द्वि० किटेश्वरमावलिका तृ. किट्यन्तर्गतत्वेन वेदिता। अत्र मानबन्धोदयोदीरणाविच्छेदः। सत्ता च शेषमात्रा। तस्याश्च गु०सं०। अनन्तरतो मायायाः प्र० कि० वेदनं, लोमे गु० सं० च। अत्र मानतृतीयकिटेश्वरमावलिका स्तिबुकेन गता । अत्र मानशेषस्य गु० सं० समाप्तिः। अनन्तरं सर्वसंक्रमेण क्षीणो मानः । अतः मायादि० कि० वे०। गु० सं० च । अत्र प्र. किटिचरमाव. द्वि०किन्यन्तर्ग• वेदिता । अतः मायातृ० कि० वे०, गु० सं० च । अत्र २ यकिहेश्वरमाव. तृ०किट्टयन्तर्ग• वेदिता। अत्र मायाबन्धोदयोदीरणाविच्छेदः । सत्ता च शेषमात्रा तस्याश्च गु. सं. । अनन्तरतः लोभप्रथमकिट्टिवेदनम् । अत्र माया तृ० किटेश्वरमाव० स्तिबुकेन गता। EDISCk ce:
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy