________________
COOK&
अतः मानस्य ३ यकि० वे०, गु० सं० च ।
अत्र द्वि० किटेश्वरमावलिका तृ. किट्यन्तर्गतत्वेन वेदिता।
अत्र मानबन्धोदयोदीरणाविच्छेदः। सत्ता च शेषमात्रा। तस्याश्च गु०सं०। अनन्तरतो मायायाः प्र० कि० वेदनं, लोमे गु० सं० च।
अत्र मानतृतीयकिटेश्वरमावलिका स्तिबुकेन गता । अत्र मानशेषस्य गु० सं० समाप्तिः। अनन्तरं सर्वसंक्रमेण क्षीणो मानः ।
अतः मायादि० कि० वे०। गु० सं० च ।
अत्र प्र. किटिचरमाव. द्वि०किन्यन्तर्ग• वेदिता ।
अतः मायातृ० कि० वे०, गु० सं० च ।
अत्र २ यकिहेश्वरमाव. तृ०किट्टयन्तर्ग• वेदिता।
अत्र मायाबन्धोदयोदीरणाविच्छेदः । सत्ता च शेषमात्रा तस्याश्च गु. सं. । अनन्तरतः लोभप्रथमकिट्टिवेदनम् ।
अत्र माया तृ० किटेश्वरमाव० स्तिबुकेन गता। EDISCk
ce: