SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सतं ध्रुवसंताउ । ततो तीसुत्तरस्याउ सायासातणीयागोयमिच्छत्तेसु धुवसंकमो ण होतु त्ति अवर्णीतंसु सेसं छवीसुत्तरं पगतिसनं सानियातिचउग्विहसंक्रमं । कहं ? भण्णइ सगसगपगनिबंधवोच्छेदे जाते संकमाभावाउ । ततो पुणो बंधाढवणे पगईए सानिउ संकमो, तं भावमपत्तस्स अणादिउ, बंधवोच्छेदाभावाउ अभवसिद्धियस्म धुवो, भवसिद्धियस्स अधुवो। किं कारणं ? बंधवाच्छेदं काहिंति । चउवीसाए अधुवसंताणं अधुवसंतत्तादेव सातियमधुवो संक्रमो । सातासातवेदणीयगोयाण 'परियत्तमाणिउ' त्ति काउ सानिअधुवो। मिच्छत्तस्स कहूं ? सुद्धस्सि एव संकमोत्ति । सुद्धदिट्ठित्तणस्स सानिअधुवनाउ मानियअधुवो। भणितो ( ता ) संकमस्म सादियादिपरूवणा ॥ ६ ॥ ( मलय ० ) - सम्प्रति साधनादिप्ररूपणामाह- 'साई' ति । सम्यक्त्वसम्यग्मिथ्यात्वनरकद्विकमनुजद्विकदेवद्विकवैक्रियमप्तकाहारकसप्तकतीर्थकरोचैर्गोत्रलक्षणाश्चतुर्विंशतिप्रकृतयोऽध्रुवमत्कर्माण आयुश्चतुष्टयं च शेषं पुनस्त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म । ततोऽपि सातासातवेद नीयनीचैर्गोत्रमिथ्यात्वरूपं चतुष्टयमपनीयते, ततः शेषस्य षट्विंशत्युत्तरप्रकृतिशतस्य साद्यादिरूपतया चतुर्विधोऽपि संक्रमो भवति, तथाहि--अमृषां ध्रुवसत्प्रकृतीनां संक्रमविषयप्रकृतिबन्धव्यवच्छेदे सति संक्रमो न भवति, ततः पुनरपि तासां संक्रमविषयप्रकृतीनां स्वबन्धहेतु संपर्क तो बन्धारम्भे सति भवति, ततोऽसौ सादिः, तत्तद्रन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः अभव्यस्य ध्रुवः कदाचिदपि व्यवच्छेदाभावात्, भव्यस्य पुनरध्रुवः, कालान्तरे व्यवच्छेदसंभवात् । शेषाश्चतुर्विंशतिप्रकृतयोऽध्रुवसत्कर्मणो मिथ्यात्ववेदनीयनी चैत्रः सह 'साद्यधुवाः' साद्यध्रुवसंक्रमा अवगन्तव्याः । तथाहि - अध्रुवसत्कर्मणामध्रुवसत्कर्मत्वादेव संक्रमः सादिरधुवश्वा तुझ्या
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy