SearchBrowseAboutContactDonate
Page Preview
Page 1040
Loading...
Download File
Download File
Page Text
________________ घात्यमानाः स्थितिकण्डकाः प्रथमे० द्वितीये तृतीये चतुर्थे पञ्चमे षष्ठे सप्तमे अमे नवमे कण्डके घातिते " 33 21 " 33 37 रसप्रतिघाते घात्यमानानुभागस्पर्धक संख्या घातितानुभागस्पर्धकानि 23 "2 " 39 31 37 35 33 33 99 ९०० कोट्यः ९० 12 ९ ९० लक्षाणि ९ लक्षाणि ९० सहस्राणि ९ 13 ९. शतानि नवतिः (९०) अवशिष्टानि अनुभाग स्पर्धकानि १०० कोटयः १० १ कोटि: १० लक्षाणि १ लक्षम् १० सहस्राणि १ सहस्रम् १ शतम् दश (१०) एवमनेकसहस्त्राण्यनुभागगतानि गुणसंक्रमः अवध्यमानाशुभाना दलस्य संख्याक्रमः बध्यमानपरप्रकृतौ अवशिपदलिक संक्रम्यमाणद संख्या (अवध्यलिकसंख्या मानाशुभायाः ) समयाः १ मे समये अनन्तं सर्वतः स्तोकं अनन्तगुणं ततो २ ये ततोऽसंख्यगुणं ऽसंख्येयभागहीनं " " प्ररूपणा चेत्थं-प्रथमे स्थितिकण्डके घातिते सति तदनुगतानुभागस्पर्धकाण्यप्यनन्तानि कल्पनया ९०० कोट्यः' घातितानि अवशिष्टश्चैको ऽनन्ततमो भागः कल्पनया '१०० कोटयः' एवं द्वितीयादिस्थितिघाते ऽप्येकमनन्ततमभागं मुक्त्वा शेषसर्वानुभागस्य विनाशो वक्तव्यः 21 33 21 33 25 पवमन्तर्मुहूर्त यावत् 32 39 "" 13 99 karaCS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy