SearchBrowseAboutContactDonate
Page Preview
Page 1039
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ०.००००००००० (त्रिपुञ्जयुक्ता) मिथ्यात्वस्य द्वितीया स्थितिः उपशमनाकरणम् ६ आवलिकाः (मिथ्यात्वोदयाभावः) उप शान्ता द्धा (अन्तरप्रवेशनं औपशमिकसम्य० प्राप्तिध) (अन्तर्मु०) ॥३०॥ दर्शयन्त्राणि अन्त अत्र मिथ्यात्वस्य गु० संक्रमप्रारम्भः। + एतविभागो गुणधेणिसत्कः प्रथमस्थितिगतो. पि अन्तरकरणदलिकेन सहोत्कीणों भवति । = अत्रान्तरकरणे केचित् ५-६-७ वा गुणस्थानमपि लभन्ते । अत्र मिथ्यात्वस्य गु० संक्रमविच्छेदः विध्यातसंक्रमस्य प्रवृत्तिष तथा . कर्मणां स्थि० घातरसघातगु०यणिविच्छेदः। ++ अतः प्रारभ्य केचित्संयोजनोदयात्सास्वादना अपि भवन्ति । + अत्र त्रिपुजमाकृष्यान्त्यावलिकायां विशेषविहीनक्रमेण प्रक्षिपति । :: अत्रान्यतमपुजोदयः स्यात् । . अनिवृत्तिकरणविशुद्धिः प्रथमे समयेऽजघन्योत्कृष्टाविशुद्धिः सर्वाल्पा (सापिअपूर्वकरणसर्वोत्कृष्टविशुद्धेरनन्तगुणा) ततः २ समयेऽनन्तगुणा ततः ३ समये ततः ४ समये, ततः ५ समये, ततः ६ समये ततः ७ समये ततः ८ समये , ततः ९ समये, ततः १० समये, ततः ११ समये । विशुद्धर्जघन्योत्कृष्टन्वसमानत्वादुत्कृष्टविशोधिभिन्नतया नोक्ता ॥३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy