________________
Ta
(open) अपूर्व करण म् (प्रन्थिभेदकरणमत्रैव
)
प्रवर्तन्ते । पूर्वोक्ताः ४ प अत्रापि प्रथमसमयादेव
पदार्थाः
+ अत्र मिथ्यात्वागालस्य गु. श्रेण्याच
विच्छेदः ।
अत्र प्र० समयादेव स्थितिघातः रसघातः गुणश्रेणि: ( घात्यमान स्थिति कण्डकालिकं अत्र प्र० समयादेव अन्यस्थितिबन्धः । अत्र प्र० समयादेवान्यगृहीत्वोदय समयात्प्रक्षेपरूपा ) अन्यस्थितिबन्धश्च प्रवर्तते ।
स्थितिबन्धः
= अत्र मिध्यात्वस्योदीरणास्थिति
घातरसघात विच्छेदः ।
+ अत्र त्रिपुन्जकरण प्रवृत्तिः ।
०
०
रणम्
.
• आव ०
ii
आव ०
१ अत्रपर्यन्तमभव्या अध्यागच्छन्ति
यथा प्रवृत्त क० ( अन्तर्मु० . )
ठे
००
क
मिथ्यात्वस्य प्रथमस्थितिः त
१ संख्ये य भागः
क०
त्ति
र
( अन्तर्मु० ) विशुद्धि:
वृ
अन्त
संख्येया भागाः
अ
( अन्तर्मु० )
नि
AUG
क्रियाक्रमः अज्ञानत्रिकस्यान्यतमोपयोगे प्रवर्तमानः प्रयान्यतमविशुद्धलेश्याकः । अधिकारी - पर्याप्त संज्ञिपञ्चेन्द्रियश्चानुगतिकः, प्रन्थिकाभिव्यादनन्तगुणविशुद्धः, अनादिमिध्यात्वोपशमनानुक्रमः । (उपशमसम्यक्त्व प्र० लाभः )
2