SearchBrowseAboutContactDonate
Page Preview
Page 1217
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥२८॥ श्री सत्कर्मापेक्षया चतुर्विधाः साधनादिध्रुवाध्रुवमेदात् । तथाहि-सम्यग्दृष्टिना सता प्रथमत उद्वलिताः सन्तस्ते यदा मिथ्यात्वप्रत्ययतो भूयोऽपि वध्यन्ते तदा सादयः, तत्स्थानमप्राप्तस्यानादयः, ध्रुवाध्रुवता प्राग्वत् । तथा शेषाः पर्विंशतिशतसङ्खथाः प्रकृतयः सत्कर्मा- सत्ता पेक्षया त्रिधा-अनादिध्रुवाध्रुवभेदात् । तत्रानादित्वं ध्रुवसत्कर्मत्वात् । ध्रुवाध्रुवता प्राग्वत् ॥२॥ 12 स्वामित्वं इयाणिं सामित्तं भन्नति । तं दुविहं-एक्केकपगतिसंतसामित्तं पगतिट्ठाणसंतसामित्तं च । एगेगपगति|संतसामित्तं पुवं भन्नति छउमत्थंता चउदस दुचरमसमयंमि अत्थि दोनिद्दा । बद्धाणि ताव आऊणि वेइयाइंतिजा कसिणं ॥३॥ __(चू०)-'छउमत्थंता चोइसति-नाणंतरायदसगं देसणच उण्हं एते चउद्दस, एएसिं छउमत्थे अंतो, केवलिस्स एए णत्थि कम्मा। 'दुचरिमसमयंमि अत्थि दो निह'त्ति-तस्सेव छउमत्थस्स जाव दुचरिमो समतो ताव निहा पयला हेहिल्लाणं सम्वेसिं अस्थि । 'बद्धवाणि ताव आऊणि वेइयाई ति जा कसिणं'ति-चत्तारि वि आउगाणि | बद्धाणि ताव अस्थि जाव निरवसेसाणि वेइयाणि, परतो नत्थि ॥३॥ ___ (मलय०)-तदेवं कृता साद्यनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा-एकैकप्रकृतिगतं प्रकृतिस्थानगतं च । तत्रैकैकप्रकृतिगतं स्वामित्वमभिधित्सुराह-'छउमत्थंतत्ति । ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयरूपाश्चतुर्दश प्रकृतयः 'छअस्थान्ताः'-क्षीणकपायवीतरागच्छद्मस्थगुणस्थानपर्यवसानाः क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकं यावत्सत्यो भवन्तीत्यर्थः। परतस्ता 10॥२८॥ सामभावः। एवमुत्तरत्राप्युक्तगुणस्थानकात्परतोऽभावो वेदितव्यः । तथा द्वे निद्रे क्षीणकपायवीतरागच्छद्मस्थगुणस्थानकद्विचरमसमयं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy