SearchBrowseAboutContactDonate
Page Preview
Page 1218
Loading...
Download File
Download File
Page Text
________________ SARDOISS | यावत्सत्यौ स्तः । आयूंषि चत्वार्यपि बद्धानि तावत्सन्ति यावत् 'कृत्स्नं'-निरव शेप वेदितानि न भवन्ति ॥३।। (उ०)-तदेवं कृता साधनादिप्ररूपणा, सम्प्रति स्वामित्वं वाच्यं, तच्च द्विधा-एकैकप्रकृतिगतं प्रकृतिस्थानगतं च । तत्रैकैकप्रकृतिगतं स्वामित्वं प्रतिपिपादयिषुराह-चतुर्दश प्रकृतयो ज्ञानावरणपञ्चकान्तरायपश्चकदर्शनावरणचतुष्टयरूपाः छद्मस्थान्ताः-क्षीणकषाय| वीतरागच्छद्मस्थगुणस्थानकं यावत्सत्यो भवन्तीत्यर्थः, परतस्तासामभावः, एवमुत्तरत्रापि यासां सत्ता यद्गुणस्थानपर्यन्ता वक्ष्यते ततः | परतस्तदभावोऽवधारणीयः । तथा द्वे निद्रे क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकद्वि चरमसमयं यावत्सत्यौ स्तः । आयूंषि चत्वायपि बद्धानि तावत्सन्ति यावत्कृत्स्नं निरवशेष वेदितानि सन्ति-स्वस्वभवपर्यन्तमनुभूयमानानि भवन्तीत्यर्थः ॥३॥ | तिसु मिच्छत्तं नियमा अट्ठसु ठाणेसु होइ भइयव्वं । आसाणे सम्मत्तं नियमा सम्मं दससु भजं ॥४॥ || | (चू०)-'तिसु मिच्छत्तं नियम'त्ति-तिसु गुणट्ठाणेसु मिच्छत्तं नियमात्थि, तं जहा-मिच्छद्दिहिसासायण|संमामिच्छदिद्विसु । 'अट्ठसु हाणेसु होइ भइयव्वं'-असंजयाति जाव उवसंतकसातो ता होज वा ण वा । खातियसंमद्दिहिं पडुच्च नत्थि, सेसेसु अस्थि । 'आसाणे संमत्तं णियम'त्ति-सासायणसम्मदिहिमि समत्तं नियमा अस्थि जेण उवसमसंमत्तद्धाते सासायणो भवति । 'भलं दससु होति'त्ति-आइमेसु सासायणवज्जेसु | जाव उवसंतकसातो एएसु दससु सम्मत्तं भइयव्वं । कहं ? भन्नति-मिच्छाद्दिर्टिमि उव्वलियं य ण उप्पातियं वा तं पडुच्च नत्थि, अट्ठावीसं संतकंमिगस्स अस्थि । सम्मामिच्छद्दिट्ठिम्मि उव्वलियं पडुच्च णत्थि, संमत्ते Vउव्वलिए वि समामिच्छट्ठिी लग्भति, अणुव्वलियसंमत्तस्स अस्थि । सेसेसु खातियं सम्मद्दिर्टि पडुच्च णत्थि,
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy