SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ SSPIG ततो समयूत्तराए ठिईए तदेकदेसो य अण्णाणि य । एवं बिसमयुत्तराए, एवं जावती तेसिं ठिती। पलिउवमस्स | असंखेजतिभागमेत्ताणि हाणाणि गंतृणं अणुकड्डी तीसे ठितीए झीणा। तत्तो जा समयुत्तराहिती तीसे द्वितीए अणुकडी जहिं इयरस्स अणुकड्डी ज्झीणा ततो अणंतरे उवरिमे ठितिहाणे सिज्झइ। एवं जाव असायस्स उक्कसिया ठिती ताव णेयव्वा अणुकड्डी । 'एवं परित्तमाणीण असुभाणं'ति-एवं चेव परित्तमाणीणं असुभपगईणं अणुकड्डी भाणियव्वा । तंजहा-णिरयदुर्ग,आदिआतो चत्तारि जातीओ, अंतिमा पंच संघयणसंठाणा, अपसत्थविहायगति, थावरसुहुमअपजत्तगसाहारणअधिरअसुभद्भगदूसरअणादिजअजसकित्तिणामा, एयासिं अप्पप्पणो णामा. णि घेत्तूणं अणुकड्डी भाणियव्वा ।। ६१ । (मलय०)-इदानीमसातस्योच्यते-'जाणित्ति । असातस्य जघन्यस्थितिबन्धारम्भे यान्यनुभागबन्धाध्यवसायस्थानानि तानि स-1 मयाधिकजघन्यस्थितिबन्धारम्भेऽपि भवन्ति, अन्यानि च । यानि समयाधिकजघन्यस्थितिबन्धारम्भेऽनुभागबन्धाध्यवसायस्थानानि | चातानि द्विसमयाधिकजघन्यस्थितिबन्धारम्भेऽपि भवन्ति, अन्यानि च । एवं तावद्वाच्यं यावत्सागरोपमशतपृथक्त्वं भवति । यावन्मा-16 त्रास सातवेदनीयस्य स्थितिषु तानि चान्यानि चेत्येवंक्रमोऽनुकृष्टेरभिहितस्तावत्पमाणास्वेवासातवेदनीयस्थितिष्वपि जघन्यस्थितेरा| रभ्य तानि चान्यानि चेत्येवमनुकृष्टिरभिधातव्या । एता एव च स्थितयः सर्वजघन्यानुभागवन्यप्रायोग्याः । यत एतावत्यः स्थितयः सातात्परावृत्य परावृत्य बध्यन्ते । परावर्तमानश्च प्रायो मन्दपरिणामो भवति । तत एतासु जघन्यानुभागबन्धसंभवः । इत ऊर्ध्व त्वसातमेव केवलं बध्नाति, तदपि च तीव्रतरेण परिणामेन, ततो न तत्र जघन्यानुभागबन्धसंभव इति । 'आवरणसमं उम्पिति-तत उ-12 SHIKSTORAGE EOHDDISS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy