________________
कर्मप्रकृतिः
॥१३०॥
पणा.
SODDESS
| परितनीनां स्थितीनां यथा ज्ञानावरणीयादेरुक्तं तदेकदेशोऽन्यानि चेति तथैवाभिधातव्यम् । तद्यथा-असातस्य जघन्यानुभागबन्धप्रा| योग्यानां स्थितीनां या चरमा स्थितिस्तद्वन्धारम्भे यान्यनुभागबन्धाध्यवसायस्थानानि तेषामेकदेशस्तदुपरितनस्थितिबन्धारम्भेऽनु- | अनुभाग| वर्तते, अन्यानि च भवन्ति । ततोऽप्युपरितनस्थितिबन्धारम्भे प्राक्तनस्थितिस्थानसत्कानुभागबन्धाध्यवसायस्थानानामेकदेशोऽनुवर्त
बन्धप्ररू|ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र च जघन्यानुभागबन्धप्रायो| ग्यचरमस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति । ततोऽप्युपरिवनस्थितिबन्धे जघन्यानुभागबन्धप्रायोग्य| स्थित्यनन्तरस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । एवं तावद्वाच्यं यावदसातस्योत्कृष्टा स्थितिर्भवति । 'एवं परित्तमाणीणमसुभाण'-यथाऽसातवेदनीयस्योक्तं एवं शेषाणामपि परावर्तमानप्रकृतीनामनुभानां नरकद्विकपञ्चेन्द्रियजातिवर्जशेषजातिचतुष्टयप्रथमवर्जसंस्थानपञ्चकप्रथमवर्जसंहननपश्चकाप्रशस्तविहायोगतिस्थावरसूक्ष्मसाधारणापर्याप्तास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिरूपाणां सप्तविंशतिसंख्यानां प्रत्येकं नामग्राहमनुकृष्टिरभिधातव्या इति ॥६१॥
(उ०)-उक्ता तृतीयवर्गेऽनुकृष्टिः,अथ तुरीयवर्गे तामाह-असातस्य जघन्यस्थितिबन्धारम्भे यान्यनुभागबन्धाध्यवसायस्थानानि तानि | समयाधिकजघन्यस्थितिबन्धारम्भेऽपि भवन्ति, अन्यानि च । यानि समयाधिकजघन्यस्थितिबन्धारम्भेऽनुभागबन्धाध्यवसायस्थानानि 12 | तानि द्विसमयाधिकजघन्यस्थितिबन्धारम्भेऽपि भवन्ति, अन्यानि च। एवं तावद्वाच्यं यावदुदधिपृथक्त्वं सागरोपमशतपृथक्त्वं भवति। यावन्मात्रासु सातवेदनीयस्थितिष्वधोमुखेन तानि चान्यानि चेत्येवं क्रमोऽनुकृष्टरुक्तस्तावत्प्रमाणास्वेवासातवेदनीयस्थितिषूर्ध्वमुखेन ॥१३०॥ तानि चान्यानि चेत्येवं जघन्यस्थितेरारभ्य क्रमोऽभिधेय इत्यर्थः । एता एव च स्थितयोऽसातस्य सर्वजघन्यानुभागबन्धप्रायोग्याः,यतः |
IRCRACREDICAG